Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रजापतिः (prajApatiH)

 
Hindi Hindi

जीव

के

भगवान

Apte Hindi Hindi

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

सृष्टि

की

अधिष्ठात्री

देवता

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

ब्रह्मा

का

विशेषण

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

ब्रह्मा

दस

वंशप्रवर्तक

पुत्र

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

देवशिल्पी

विश्वकर्मा

का

विशेषण

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

सूर्य

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

राजा

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

जामाता

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

विष्णु

का

विशेषण

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

"पिता,

जनक"

प्रजापतिः

पुंलिङ्गम्

प्रजा-पतिः

-

लिंग

Wordnet Sanskrit

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Kalpadruma Sanskrit

प्रजापतिः,

पुंलिङ्गम्

(

प्रजानां

पतिः

)

ब्रह्मा

इत्य-मरः

१७

(

यथा,

महाभारते

।१

३२

।“यस्मात्

पितामहो

जज्ञे

प्रभुरेकः

प्रजापतिः

।ब्रह्मा

सुरगुरुः

स्थाणुर्म्मनुः

कः

परमेष्ठ्यथ

)दक्षादिः

(

यथा,

--“द्वितीये

हि

युगे

सर्व्वमक्रोधव्रतमास्थितम्

।दिव्यं

सहस्रवर्षाणामसुरा

अभिदुद्रुवुः

तपोविघ्नं

शमीकर्त्तुन्तपोविघ्नं

महात्मनाम्

।पश्यन्

समर्थश्चोपेक्षाञ्चक्रे

दक्षः

प्रजापतिः

पुनर्माहेश्वरं

भागं

ध्रुवं

दक्षप्रजापतिः

।प्रायो

कल्पयामास

प्रोच्यमानः

सुरैरपि

”इति

चरके

चिकित्सास्थाने

तृतीयेऽध्याये

)महीपालः

इति

मेदिनी

ते,

२०८

(

इन्द्रः

।यथा,

महामारते

१८५

१६

।“अयमेव

विधाता

हि

तथैवेन्द्रः

प्रजापतिः

)जामाता

दिवाकरः

वह्निः

त्वष्टा

इति

हेम-चन्द्रः

(

यथा,

वाजसनेयसंहितायाम्

१२

६१

।“तां

विश्वैर्देवैरृतुभिः

संविदानःप्रजापतिर्विश्वकर्म्मा

विमुञ्चतु

”मनुः

यथा,

मनौ

१०

७८

।“न

तौ

प्रति

हि

तान्

धर्म्मान्

मनुराह

प्रजा-पतिः

)दश

प्रजापतयो

यथा,

आह्रिकतत्त्वे

।“मरीचिमत्र्यङ्गिरसौ

पुलस्त्यं

पुलहं

क्रतुम्

।प्रचेतसं

वशिष्ठञ्च

भृगुं

नारदमेव

।देवान्

सर्व्वानृषीन्

सर्व्वांस्तर्पयेदक्षतोदकैः

”एकविंशतिप्रजापतयो

यथा,

--“ब्रह्मा

स्थाणुर्मनुर्दक्षो

भृगुर्धर्म्मस्तथा

व्यमः

।मरीचिरङ्गिरात्रिश्च

पुलस्त्यः

पुलहः

क्रतुः

वशिष्ठः

परमेष्ठी

विवस्वान्

सोम

एव

।कर्द्दमश्चापि

यः

प्रोक्तः

क्रोधोऽर्व्वाक्

क्रीत

एव

एकविंशतिरुत्पन्नास्ते

प्रजापतयः

स्मृताः

”इति

महाभारते

मोक्षधर्म्मः

*

पिता

यथा,

--“जनको

जन्मदानाञ्च

रक्षणाच्च

पिता

नृणाम्

।ततो

विस्तीर्णकरणात्

कलया

प्रजापतिः

”इति

ब्रह्मवैवर्त्ते

गणपतिखण्डे

४४

अध्यायः

*

स्वनामख्यातकीटविशेषश्च