Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नृपः (nRpaH)

 
Apte Hindi Hindi

नृपः

पुंलिङ्गम्

नृ-पः

-

"मनुष्यों

का

राजा,

राजा,

प्रभु"

नृपः

पुंलिङ्गम्

-

"नरान्

पाति

रक्षति

-

नृ+पा+क,

नृणां

पतिः,

ष*

त*,

"

"मनुष्यों

का

राजा,

राजा,

प्रभु"

Wordnet Sanskrit

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

नृपः,

पुंलिङ्गम्

(

नॄन्

नरान्

पाति

रक्षतीति

नृ

+

पारक्षणे

+

“आतोऽनुपसर्गे

कः

।”

।इति

कः

)

नरपतिः

इत्यमरः

।तस्य

लक्षणं

यथा,

--“चतुर्योजनपर्य्यन्तमधिकारी

नृपस्य

।यो

राजा

तच्छतगुणः

एव

मण्डलेश्वरः

।तत्तद्दशगुणो

राजा

राजेन्द्रः

परिकीर्त्तितः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

८६

अः

तत्प्रमाणं

यथा,

--“अपुत्त्रस्य

नृपः

पुत्त्रो

निर्धनस्य

धनं

नृपः

।अमातुर्जननी

राजा

अतातस्य

पिता

नृपः

अनाथस्य

नृपो

नाथो

ह्यभर्त्तुः

पार्थिवः

पतिः

।अभृत्यस्य

नृपो

भृत्यो

नृप

एव

नृणां

सखा

सर्व्वदेवमयो

राजा

तस्मात्त्वामर्थये

नृप

!

”इति

कालिकापुराणे

५०

अध्यायः

नृपदर्शनदिनं

यथा

तत्र

तिथयः

शुभाः

।वाराः

शनिमङ्गलभिन्नाः

नक्षत्राणि

उत्तर-फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी-हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः

।लग्नानि

मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ-कानि

तत्र

चन्द्रः

शोभनः

इति

ज्योतिषम्