Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नराधिपः (narAdhipaH)

 
Apte Hindi Hindi

नराधिपः

पुंलिङ्गम्

नरः-अधिपः

-

राजा

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Tamil Tamil

நராதி4ப:

:

நரபதி:

=

நரேந்த3ர

=

நரேச:

=

அரசன்.

Kalpadruma Sanskrit

नराधिपः,

पुंलिङ्गम्

(

नराणामधिपः

)

नराधिपतिः

।राजा

यथा,

“नराणाञ्च

नराधिपः

।”

इतिश्रीभगवद्गीता

(

वृक्षविशेषः

यथा,

सुश्रुतेचिकित्सितस्थाने

३७

अध्याये

।“काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः

)