Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पार्थः (pArthaH)

 
Apte English

पार्थः

[

pārthḥ

],

[

पृथायाः

अपत्यम्

अण्

]

A

metronymic

of

all

Pāṇḍavas

सर्वेषामेव

पार्थानां

फाल्गुनो

बलवत्तरः

Mahâbhârata (Bombay).

*

7.158.8

but

especially

of

Arjuna

उवाच

पार्थ

पश्यैतान्

समवेतान्

कुरूनिति

Bhagavadgîtâ (Bombay).

1.25

and

several

other

places.

A

king.

Compound.

सारथिः

an

epithet

of

Kṛiṣṇa.

Name.

of

a

famous

writer

on

Mīmāṁsā.

Apte 1890 English

पार्थः

[

पृथायाः

अपत्यं

अण्

]

1

A

metronymic

of

Yudhiṣṭhira,

Bhīma

and

Arjuna,

but

especially

of

Arjuna

Bg.

1.

25

and

several

other

places.

2

A

king.

Comp.

सारथिः

an

epithet

of

Kṛṣṇa.

Hindi Hindi

अर्जुन

Wordnet Sanskrit

Synonyms

अर्जुनः,

धनञ्जयः,

पार्थः,

शक्रनन्दनः,

गाण्डिवी,

मध्यमपाण्डवः,

श्वेतवाजी,

कपिध्वजः,

राधाभेदी,

सुभद्रेशः,

गुडाकेशः,

बृहन्नलः,

ऐन्द्रिः,

फाल्गुनः,

जिष्णुः,

किरीटी,

श्वेतवाहनः,

बीभत्सुः,

विजयः,

कृष्णः,

सव्यसाची,

कृष्णः,

जिष्णुः

(Noun)

कुन्तेः

तृतीयः

पुत्रः।

"अर्जुनः

महान्

धनुर्धरः

आसीत्।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

पार्थः,

पुंलिङ्गम्

पृथिवीपालः

(

पृथाया

अपत्यं

पुमान्

।शिवादित्वादण्

)

पृथापुत्त्रः

(

यथा,

महा-भारते

२३५

।“सरस्तदासाद्य

वनञ्च

पुण्यंततः

परं

किमकुर्व्वन्त

पार्थाः

”अर्ज्जुनः

यथा,

भगवद्गीतायाम्

२५

।“उवाच

पार्थ

!

पश्यैतान्

समवेतान्

कुरूनिति

)अर्ज्जुनवृक्षः

इति

शब्दचन्द्रिका