Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोकेशः (lokezaH)

 
Apte Hindi Hindi

लोकेशः

पुंलिङ्गम्

लोकः-ईशः

-

राजा

लोकेशः

पुंलिङ्गम्

लोकः-ईशः

-

ब्रह्मा

लोकेशः

पुंलिङ्गम्

लोकः-ईशः

-

पारा

Wordnet Sanskrit

Synonyms

पारदः,

रसराजः,

रसनाथः,

महारसः,

रसः,

महातेजः,

रसलेहः,

रसोत्तमः,

सूतराट्,

चपलः,

जैत्रः,

रसेन्द्रः,

शिवबीजः,

शिवः,

अमृतम्,

लोकेशः,

दुर्धरः,

प्रभुः,

रुद्रजः,

हरतेजः,

रसधातुः,

अचिन्त्यजः,

खेचरः,

अमरः,

देहदः,

मृत्युनाशकः,

सूतः,

स्कन्दः,

स्कन्दांशकः,

देवः,

दिव्यरसः,

श्रेष्ठः,

यशोदः,

सूतकः,

सिद्धधातुः,

पारतः,

हरबीजम्,

रजस्वलः,

शिववीर्यम्,

शिवाह्वयः

(Noun)

धातुविशेषः,

क्रमिकुष्ठनाशकः

ओजयुक्तः

रसमयः

धातुः।

"पारदः

निखिलयोगवाहकः

अस्ति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Tamil Tamil

லோகேச’:

:

அரசன்,

சக்கரவர்த்தி,

பிரமன்.

Kalpadruma Sanskrit

लोकेशः,

पुंलिङ्गम्

(

लोकानामीशः

)

ब्रह्मा

इत्य-मरः

बुद्धभेदः

इति

त्रिकाण्डशेषः

पारदः

इति

राजनिर्घण्टः

(

इन्द्रः

यथा,

रघुः

६६

।“यथा

वृत्तान्तमिमं

सदोगत-स्तिलोचनैकांशतया

दुरासदः

।तवैव

सन्देशहराद्विशांपतिःशृणोति

लोकेश

!

तथा

विधीयताम्

”लोकपालः

यथा,

मनुः

९७

।“लोकेशाधिष्ठितो

राजा

नास्याशौचं

विधीयते

।शौचाशौचं

हि

मर्त्तानां

लोकेशप्रभवाप्ययम्

”लोकाधिपतौ,

त्रि

यथा,

भागवते

।६

१९

।“पादावस्य

विनिर्भिन्नौ

लोकेशो

विष्णुरावि-शत्

)