Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नरेन्द्रः (narendraH)

 
Apte Hindi Hindi

नरेन्द्रः

पुंलिङ्गम्

नरः-इन्द्रः

-

राजा

नरेन्द्रः

पुंलिङ्गम्

नरः-इन्द्रः

-

"वैद्य,

विषनाशक

औषधियों

का

विक्रेता,

विनाशक"

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

नरेन्द्रः,

पुंलिङ्गम्

(

नर

इन्द्र

इष

नराणामिन्द्रो

वा

)राजा

(

यथा,

मनुः

२५३

।“रक्षणादार्य्यवृत्तानां

कण्टकानाञ्च

शोधनात्

।नरेन्द्रास्त्रिदिवं

यान्ति

प्रजापालनतत्पराः

)विषवैद्यः

इति

मेदिनी

रे,

१७१

(

यथा,

माघे

८८

।“सुनिग्रहा

नरेन्द्रेण

फणीन्द्रा

इव

शत्रवः

”वृक्षविशेषः

यथा,

सुश्रुते

चिकित्सितस्थाने

।९

अध्याये

।“पूतीकार्कस्नुग्नरेन्द्रद्रुमाणांमूत्रैः

पिष्टाः

पल्लवाः

सौमनाश्च

”एकविंशत्यक्षरवृत्तिविशेषः

इति

चिन्तामणिः

यथा,

--“चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभःपाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः

।चारुसुवर्णकुण्डलयुगलकृतरोचिरलङ्कृतवर्णःपिङ्गलपन्नगेश

इति

निगदति

राजति

वृत्तनरेन्द्रः

)