Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सार्वभौमः (sArvabhaumaH)

 
Apte Hindi Hindi

सार्वभौमः

पुंलिङ्गम्

-

सर्वभूमि

+

अण्

"सम्राट,

चक्रवर्ती

राजा"

सार्वभौमः

पुंलिङ्गम्

-

सर्वभूमि

+

अण्

"कुबेर

की

दिशा,

उत्तर

दिशा

का

दिक्कुञ्जर"

Wordnet Sanskrit

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Tamil Tamil

ஸார்வபௌ4ம:

:

சக்கரவர்த்தி,

அரசர்கோன்.