Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नाभिः (nAbhiH)

 
Apte Hindi Hindi

नाभिः

पुंलिङ्गम्

-

"नह्

+

इञ्,

भश्चान्तदेशः"

सूंडी

नाभिः

पुंलिङ्गम्

-

"नह्

+

इञ्,

भश्चान्तदेशः"

नाभि

के

समान

गर्त

नाभिः

पुंलिङ्गम्

-

-

पहिए

की

नाह

नाभिः

पुंलिङ्गम्

-

-

"केन्द्र,

किरणबिन्दु,

मुख्य

बिंदु"

नाभिः

पुंलिङ्गम्

-

-

"मुख्य,

अग्रणी,

प्रधान"

नाभिः

पुंलिङ्गम्

-

-

"निकट

की

रिश्तेदारी,

बिरादरी,

समुदाय"

नाभिः

पुंलिङ्गम्

-

-

सर्वोपरि

प्रभु

नाभिः

पुंलिङ्गम्

-

-

निकटसंबंधी

नाभिः

पुंलिङ्गम्

-

-

क्षत्रिय

नाभिः

पुंलिङ्गम्

-

-

जन्मभूमि

नाभिः

स्त्रीलिङ्गम्

-

-

कस्तूरी

नाभिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

नह्+इञ्

सुंडी

नाभिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

नह्+इञ्

सुंडी

के

समान

कोई

भी

गहराई

नाभिः

पुंलिङ्गम्

-

-

पहिए

की

नाह

नाभिः

पुंलिङ्गम्

-

-

"केन्द्र,

मुख्य

बिन्दु"

नाभिः

पुंलिङ्गम्

-

-

खेत

Wordnet Sanskrit

Synonyms

नाभिः

(Noun)

चक्रस्य

सः

भागः

यस्मिन्

अक्षं

संयुज्यते।

"शिल्पी

अक्षस्य

संयोजनात्

प्राक्

नाभ्याम्

इन्धनं

स्थापयति।"

Synonyms

नाभिः,

नाभी,

तुन्दकूपी

(Noun)

अङ्गविशेषः,

उदरस्थ

आवर्तः।

"विष्णोः

नाभेः

कमलं

समुद्भवति।"

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"

Tamil Tamil

நாபி4:

:

தொப்புள்,

முக்கிய

இடம்,

நடு

இடம்,

கேந்திரம்,

முக்கியமானவன்.

Kalpadruma Sanskrit

नाभिः,

पुंलिङ्गम्

(

नह्यते

बध्नाति

विपक्षादीनिति

।नह

बन्धे

+

“नहो

भश्च

।”

उणां

१२५

।इति

इञ्

भश्चान्तादेशः

)

मुख्यनृपः

चक्र-मध्यम्

(

यथा,

पञ्चतन्त्रे

९३

।“अरैः

सन्धार्य्यते

नाभिर्नाभौ

चाराः

प्रतिष्ठिताः

।स्वामिसेवकयोरेवं

वृत्तिचक्रं

प्रवर्त्तते

)क्षत्त्रियः

इति

मेदिनी

भे,

प्रियव्रतराज-पौत्त्रः

(

अग्नीध्रस्य

पुत्त्रः

यथा,

ब्रह्माण्डे

।३५

अध्याये

।“तस्य

पुत्त्रा

बभूबुस्तु

प्रजापतिसमा

नव

।ज्येष्ठो

नाभिरिति

ख्यातस्तस्य

किंपुरुषोऽनुजः

”“नाभये

दक्षिणं

वर्षं

हिमवन्तं

पिता

ददौ

)गोत्रम्

इति

संक्षिप्तसारोणादिवृत्तिः

(

प्रधा-नम्

इति

विश्वः

यथा,

रघुः

१८

२०

।“सुतोऽभवत्

पङ्कजनाभकल्पंकृत्स्नस्य

नाभिर्नृ

पमण्डलस्य

”महादेवः

यथा,

महाभारते

१३

१७

९२

।“नाभिर्नन्दिकरो

भावः

पुष्करः

स्थपतिःस्थिरः

)

नाभिः,

पुं

स्त्रीलिङ्गम्

(

नह

बन्धे

+

इञ्

भश्चान्तादेशः

)प्राण्यङ्गम्

इति

मेदिनी

भे,

नाइ

इतिभाषा

तत्पर्य्यायः

नाभी

तुन्दकूपी

इतिशब्दरत्नावली

उदरावर्त्तः

इति

राज-निर्घण्टः

(

यथा,

पञ्चदश्याम्

११७

।“विष्णुर्नाभेः

समुद्भूतो

वेधाः

कमलजस्ततः

।विष्णुरेवेश

इत्याहुर्लोके

भागवता

जनाः

)“स

गर्भस्थस्य

सप्तभिर्म्मासैर्भवति

।”

इतिसुखबोधः

(

“तस्य

चेन्नाभिः

पच्येत

तां

लोध्र-मधुकप्रियङ्गुदारुहरिद्राकल्कसिद्धेन

तैलेनाभ्य-ज्यादेषामेवतैलौषधानां

चूर्णेनावचूर्णयेदेषनाडी-कल्पनविधिरुक्तः

सम्यक्

इति

चरके

शरीर-स्थाने

अष्टमेऽध्याये

)

अस्मिन्

स्थाने

मणि-पुरनामदशदलपद्ममस्ति

यथा,

--“तदूर्द्ध्वे

नाभिदेशे

तु

मणिपूरं

महत्प्रभम्

।मेघाभं

विद्युदाभञ्च

बहुतेजोमयं

ततः

मणिवद्भिन्नं

तत्

पद्मं

मणिपूरं

तथोच्यते

।दशभिश्च

दलैर्युक्तं

डादिफान्ताक्षरान्वितम्

।शिवेनाधिष्ठितं

पद्मं

विश्वालोकनकारणम्

”इति

तन्त्रम्

कस्तूरिकामदे,

स्त्री

इति

मेदिनी

भे,