Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मध्यस्थानम् (madhyasthAnam)

 
Apte Hindi Hindi

मध्यस्थानम्

नपुंलिङ्गम्

मध्य-स्थानम्

-

बीच

का

पड़ाव

मध्यस्थानम्

नपुंलिङ्गम्

मध्य-स्थानम्

-

बीच

का

स्थान

अर्थात

वायु

मध्यस्थानम्

नपुंलिङ्गम्

मध्य-स्थानम्

-

"तटस्थ,

प्रदेश"

Wordnet Sanskrit

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"