Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मध्यः (madhyaH)

 
Apte Hindi Hindi

मध्यः

पुंलिङ्गम्

-

"मन्

+

यत्,

नस्य

धः,

तारा*"

"मध्य,

केन्द्र,

मध्य

या

केन्द्रीय

भाग"

Wordnet Sanskrit

Synonyms

मध्यः,

केन्द्रम्

(Noun)

कस्यापि

वस्तुनः

तत्

स्थानं

यस्मात्

तस्य

प्रान्तः

समाने

अन्तरे

भवति।

"प्रकोष्ठस्य

मध्ये

मन्दिरम्

अस्ति।"

Synonyms

मध्यः,

केन्द्रम्

(Noun)

मध्यवर्ति

स्थानम्।

"गृहस्य

मध्ये

भागे

प्राङ्गणम्

अस्ति।"

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"

Tamil Tamil

மத்4ய:

:

மத்4யம்

=மையப்

பகுதி,

கேந்திர

ஸ்தானம்,

இடுப்பு,

வயிறு,

இடை,

இடைவெளி.

Kalpadruma Sanskrit

मध्यः,

पुंलिङ्गम्

क्लीबम्

(

मन्

+

यक्

नस्य

)

देह-मध्यभागः

माजा

इति

भाषा

तत्पर्य्यायः

।मध्यमम्

अवलग्नम्

इत्यमरः

।७९

विलग्नम्

इति

मेदिनी

भे,

४४

(

यथा,

भट्टिकाव्ये

१६

।“दधाना

बलिभं

मध्यं

कर्णजाहविलोचना

”मध्यभागमात्रम्

यथा,

मनुः

३७

।“नेक्षेतोद्यन्तमादित्यं

नास्तं

यान्तं

कदाचन

।नोपसृष्टं

वारिस्थं

मध्यं

नभसो

गतम्

”“आयुष्कालस्य

मध्यमावस्थाविशेषः

कालः

।षोडशसप्तत्योरन्तरे

मध्यं

वयस्तस्य

विकल्पोवृद्धिर्यौवनं

सम्पूर्णता

हानिरिति

तत्राविंशते-र्वृद्धिरात्रिंशतो

यौवनमाचत्वारिंशतः

सर्व्व-धात्विन्द्रियबलवीर्य्यसम्पूर्णता

अत

ऊर्द्धमीषत्परिहानिर्यावत्

सप्ततिरिति

इति

सुश्रुतेसूत्रस्थाने

३५

अध्याये

)

मध्यः,

पुंलिङ्गम्

(

मन्

+

यक्

नस्य

धः

)

ग्रहस्फुट-साधकाङ्कविशेषः

अहर्गणजातदेशा-न्तरादिसंस्काररहिताङ्करूपग्रहः

इतिज्योतिषम्

मध्यः,

त्रि,

(

मन्यते

इति

मन्

+

यक्

नस्यच

धः

)

न्याय्यः

अन्तरः

अधमः

इतिशब्दरत्नावली

मध्यमः

यथा,

--“उत्तमाधममध्यानि

बुद्धा

कार्य्याणि

पार्थिवः

।उत्तमाधममध्येषु

पुरुषेषु

नियोजयेत्

”इति

मात्स्ये

८९

अध्यायः

KridantaRupaMala Sanskrit

1

{@“ध्यै

चिन्तायाम्”@}

2

ध्यायकः-यिका,

ध्यापकः-पिका,

दिध्यासकः-सिका,

दाध्यायकः-यिका

ध्याता-त्री,

ध्यापयिता-त्री,

दिध्यासिता-त्री,

दाध्यायिता-त्री

ध्यायन्-न्ती,

ध्यापयन्-न्ती,

दिध्यासन्-न्ती

--

ध्यास्यन्-न्ती-ती,

ध्यापयिष्यन्-न्ती-ती,

दिध्यासिष्यन्-न्ती-ती

--

ध्यापयमानः,

ध्यापयिष्यमाणः,

--

दाध्यायमानः,

दाध्यायिष्यमाणः

3

सुधीः

4

-सुधियौ-सुधियः

--

--

5

6

ध्यातम्-तः,

ध्यापितः,

दिध्यासितः,

दाध्यायितः-तवान्

7

दूढ्यः,

मध्यः,

8

धीवा-धीवरी,

9

आढ्यः,

ध्यापः,

दिध्यासुः,

दाध्यः

ध्यातव्यम्,

ध्यापयितव्यम्,

दिध्यासितव्यम्,

दाध्यायितव्यम्

ध्यानीयम्,

ध्यापनीयम्,

दिध्यासनीयम्,

दाध्यायनीयम्

10

ध्येयम्,

ध्याप्यम्,

दिध्यास्यम्,

दाध्याय्यम्

11

ईषद्ध्यानः-दुर्द्ध्यानः-सुध्यानः

--

--

ध्यायमानः,

ध्याप्यमानः,

दिध्यास्यमानः,

दाध्याय्यमानः

ध्यायः,

ध्यापः,

दिध्यासः,

दाध्यायः

ध्यातुम्,

ध्यापयितुम्,

दिध्यासितुम्,

दाध्यायितुम्

ध्यातिः,

सन्ध्या,

ध्यापना,

दिध्यासा,

दाध्याया

ध्यानम्,

ध्यापनम्,

दिध्यासनम्,

दाध्यायनम्

12

ध्यात्वा,

ध्यापयित्वा,

दिध्यासित्वा,

दाध्यायित्वा

आध्याय,

अभिध्याप्य,

आदिध्यास्य,

आदाध्याय्य

13

ध्यायम्

२,

ध्यात्वा

२,

ध्यापम्

२,

ध्यापयित्वा

२,

दिध्यासम्

२,

दिध्यासित्वा

२,

दाध्यायम्

दाध्यायित्वा

२।

14

प्रासङ्गिक्यः

01

(

९२५

)

02

(

१-भ्वादिः-९०८।

सक।

अनि।

पर।

)

03

[

[

४।

‘ध्यायतेः

सम्प्रसारणं

च’

(

वा।

३-२-१७८

)

इति

तच्छीलादिषु

कर्तृषु

क्विप्प्रत्ययः,

सम्प्रसारणम्,

पूर्वरूपादिकं

च।

द्विवचनादिषु

‘न

भूसुधियोः’

(

६-४-८५

)

इति

यणो

निषेधात्

‘अचि

श्नुधातु--’

(

६-४-७७

)

इति

इयङ्।

]

]

04

[

[

आ।

‘निद्रायदिन्दीवरभाजि

मज्जन्नध्राणधीस्तत्र

तं

ददर्श।।’

धा।

का।

२।३०।

]

]

05

[

पृष्ठम्०८१७+

२३

]

06

[

[

१।

‘संयोगादेरातो

धातोर्यण्वतः’

(

८-२-४३

)

इति

निष्ठानत्वे

प्राप्ते

‘न

ध्याख्यापॄ--’

(

८-२-५७

)

इति

तस्य

निषेधः।

]

]

07

[

[

२।

दुष्टं

ध्यायतीति

दूढ्यः।

‘आतोऽनुपसर्गे--’

(

३-२-३

)

इति

कः।

पृषोद-

रादिषु

‘दुरो

दाशनाशदभदृयेषु--’

(

वा।

६-३-१०९

)

इति

वचनात्

ढत्वमुत्वं

च।

‘मां

ध्यायतीति

मध्यः

इत्यत्राप्येवमेव

कप्रत्ययः।’

इति

क्षीरस्वामी।

अत्र,

अस्मच्छब्दप्रकृतेः

‘म’

इति

कथमादेश

इति

ज्ञायते।

]

]

08

[

[

३।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

क्वनिपि

सम्प्रसारणे

रूपम्।

स्त्रियाम्,

‘वनो

च’

(

४-१-७

)

इति

ङीब्रेफौ।

]

]

09

[

[

४।

आध्यायन्त्येनमिति

आढ्यः।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कप्रत्ययः।

पृषोदरादित्वान्मूर्धन्यः।

]

]

10

[

[

५।

‘अचो

यत्’

(

३-१-९७

)

इति

यत्प्रत्यये,

‘ईद्

यति’

(

६-४-६५

)

इतीकारे

गुणे

रूपम्।

]

]

11

[

[

६।

‘आतो

युच्’

(

३-३-१२८

)

इति

ईषदाद्युपपदेषु

खलपवादो

युच्।

]

]

12

[

[

आ।

‘प्रस्कन्दिकामिव

प्राप्तो

ध्यात्वा

ब्रूते

स्म

जाम्बवान्।’

भ।

का।

७।

७४।

]

]

13

[

[

B।

‘ध्यायं

ध्यायं

परं

ब्रह्म

स्मारं

स्मारं

गुरोर्गिरः।’

प्रौढमनोरमा।

]

]

14

[

पृष्ठम्०८१८+

२७

]