Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अभ्यन्तरम् (abhyantaram)

 
Spoken Sanskrit English

अभ्यन्तरम्

-

abhyantaram

-

Indeclinable

-

into

अभ्यन्तरम्

आगच्छ

-

abhyantaram

Agaccha

-

Sentence

-

Come

in!

Monier Williams Cologne English

अभ्य्-अन्तरम्

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

(

ifc.

)

into,

kathāsaritsāgara

et cetera.

Apte Hindi Hindi

अभ्यन्तरम्

नपुंलिङ्गम्

-

-

"भीतर

का,

भीतरी,

अन्दर

का,

अन्दरूनी

भाग,

भीतरी

स्थान

"

अभ्यन्तरम्

नपुंलिङ्गम्

-

-

"सम्मिलित

किया

हुआ

स्थल,

समय

या

स्थान

का

अवकाश"

अभ्यन्तरम्

नपुंलिङ्गम्

-

-

मन

E Bharati Sampat Sanskrit

(

)

अभिगतम्

अन्तरम्

१.अन्तरालम्,

मध्यस्थानम्

‘अभ्यन्तरं

त्वन्तरालम्’

अमरः।

‘शमीमिवाभ्यन्तरलीनपावकाम्’

रघुः३.९।

२.अवकाशः,

मध्यकालः।

‘षण्मासाभ्यन्तरे’

पञ्चत०४.३।

३.अन्तःकरणम्,

मनः।

(

वि

)

४.अन्तर्वर्ती

‘अतः

सोऽभ्यन्तरान्नित्यान्

षट्

पूर्वमजयद्रिपून्’

रघुः१७.४५।

५.कुशलः,

निपुणः।

‘सङ्गीतकेऽभ्यन्तरे

स्वः’

मालवि०५.१०.१५।

६.निकटस्थः,

घनिष्ठसम्बन्धी

‘त्यक्ताश्चाभ्यन्तरा

येन’

पञ्चत०१.२५९।

७.(

)

अन्तः।

८.मध्यकाले

Wordnet Sanskrit

Synonyms

अन्तः,

अभ्यन्तरम्

(Adverb)

कस्याम्

अपि

सीमायाम्

अथवा

कस्मिन्

अपि

स्थाने।

"कृपया

अन्तः

प्रविशतु।"

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"