Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पार्थिवः (pArthivaH)

 
Apte Hindi Hindi

पार्थिवः

पुंलिङ्गम्

-

-

पृथ्वी

पर

रहने

वाला

पार्थिवः

पुंलिङ्गम्

-

-

"राजा,

प्रभु"

पार्थिवः

पुंलिङ्गम्

-

-

मिट्टी

का

वर्तन

Wordnet Sanskrit

Synonyms

मृत्पात्रम्,

मृत्कांस्यम्,

कुहनम्,

पार्थिवः

(Noun)

मृत्तिकया

निर्मितं

पात्रम्।

"श्यामा

मृत्पात्रेण

चायं

पिबति।"

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

पार्थिवः,

पुंलिङ्गम्

(

पृथिव्या

ईश्वरः

)

पृथिवी

+“तस्येश्वरः

।”

४२

इति

अञ्

)राजा

इत्यमरः

(

यथा,

मनुः

१३९

।“तेषान्तु

समवेतानां

मान्यौ

स्नातकपार्थिवौ

।राजस्नातकयोश्चैव

स्नातको

नृपमानभाक्

”वत्सरविशेषः

यथा,

--“बहुशस्यानि

जायन्ते

सर्व्वदेशे

सुलोचने

।सौराष्ट्रलाटदेशे

पार्थिवे

नात्र

संशयः

”इति

चिन्तामणिधृतवचनम्

पृथिव्या

अयं

इत्यण्

)

शरावः

इतित्रिकाण्डशेषः

(

पृथिव्या

विकार

इति

“सर्व्व-भूमिपृथिवीभ्यामणञौ

।”

४१

इत्यञ्

)पृथिवीविकृतौ,

त्रि

इति

मेदिनी

(

यथा,

भागवते

२४

।“पार्थिवाद्दारुणो

धूमस्तस्मादग्निस्त्रयीमयः

”पृथिव्या

निमित्तं

संयोग

उत्पातो

वा

पृथिवीसम्बन्धिनि,

त्रि

यदुक्तम्

।“मधुमत्

पार्थिवं

रजः

)