Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोकेश्वरः (lokezvaraH)

 
Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

लोकेश्वरः,

पुंलिङ्गम्

(

लोकानामीश्वरः

)

बुद्धभेदः

।इति

त्रिकाण्डशेषः

भुवनानां

जनानांप्रभुश्च

(

यथा,

महाभारते

११४

१९

।“अवसीदच्च

कौन्तेय

दत्तमात्रा

मही

तदा

।उवाच

चापि

कुपिता

लोकेश्वरमिदं

प्रभुम्

)लाकपालः

यथा,

महाभारते

३४

२९

।“ग्रहनक्षत्रताराभिश्चर्म्म

चित्रं

नभस्तलम्

।सुराम्बुप्रेतवित्तानां

पतीन्

लोकेश्वरान्हयान्

)