Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षितिभृत् (kSitibhRt)

 
Shabda Sagara English

क्षितिभृत्

Masculine.

(

-भृत्

)

1.

A

prince,

a

king.

2.

A

mountain.

Etymology

क्षिति,

and

भृत्

who

nourishes.

Capeller Eng English

क्षितिभृत्

masculine

a

mountain

or

king.

Yates English

क्षिति-भृत्

(

त्

)

5.

Masculine.

A

king,

a

prince

a

mountain

or

hill.

Wilson English

क्षितिभृत्

Masculine.

(

-भृत्

)

A

prince,

a

king.

Etymology

क्षिति,

and

भृत्

who

nourishes.

Monier Williams Cologne English

क्षिति—भृत्

masculine gender.

‘earth-supporter’,

a

mountain,

vikramorvaśī

Ṛtus.

kirātārjunīya

a

king,

bhartṛhari

(

v.l.

-भुज्

)

Benfey English

क्षितिभृत्

क्षिति-भृ

+

त्,

Masculine.

1.

A

mountain,

Ṛt.

6,

25.

2.

A

king,

Bhartṛ.

3,

59,

v.

r.

Apte Hindi Hindi

क्षितिभृत्

पुंलिङ्गम्

क्षिति-भृत्

-

पहाड़

क्षितिभृत्

पुंलिङ्गम्

क्षिति-भृत्

-

राजा

Shabdartha Kaustubha Kannada

क्षितिभृत्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರಾಜ

/ದೊರೆ

निष्पत्तिः

डुभृञ्

(

धारणपोषणयोः

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

क्षितिं

बिभर्ति

प्रयोगाः

"दूष्यैरिव

क्षितिभृतां

द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः"

उल्लेखाः

माघ०

५-२१

क्षितिभृत्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಪರ್ವತ

/ಬೆಟ್ಟ

प्रयोगाः

"अमुना

धनैः

क्षितिभृतातिभृता

समतीत्य

भाति

जगती

जगती"

उल्लेखाः

किरा०

५-२०

L R Vaidya English

kziti-Bft

{%

m.

%}

1.

a

mountain,

Kir.v.20,

Rt.vi.26

2.

a

king.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

पर्वतः,

महीध्रः,

शिखरी,

क्ष्माभृत्,

अबार्यः,

धरः,

अद्रिः,

गोत्रः,

गिरिः,

ग्रावा,

अचलः,

शैलः,

शिलोच्चयः,

स्थावरः,

सानुमान्,

पृथुशेखरः,

धरणीकीलकः,

कुट्टारः,

जीमूतःधातुभृत्,

भूधरः,

स्थिरः,

कुलीरः,

कटकी,

शृङ्गी,

निर्झरी,

अगः,

नगः,

दन्ती,

धरणीध्रः,

भूभृत्,

क्षितिभृत्,

अवनीधरः,

कुधरः,

धराधरः,

प्रस्थवान्,

वृक्षवान्

(Noun)

भूमेः

अत्युन्नतभागः

"कृष्णा

हिमालयनाम्नः

पर्वतस्य

शिखरे

गता

।"

Capeller German

क्षितिभृत्

u.

Berg

Fürst,

König.