Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

राट् (rAT)

 
Bopp Latin

राट्

v.

2.

राज्.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Burnouf French

राट्

राट्

nom.

de

राज्

masculine