Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षत्रियः (kSatriyaH)

 
Apte English

क्षत्रियः

[

kṣatriyḥ

],

[

क्षत्रे

राष्ट्रे

साधु

तस्यापत्यं

जातौ

वा

घः

Tv.

]

A

member

of

the

military

or

second

caste

धर्म्याद्धि

युद्धाच्छ्रेयो$न्यत्

क्षत्रियस्य

विद्यते

Bhagavadgîtâ (Bombay).

2.31.

ब्राह्मणः

क्षत्रियो

वैश्यस्त्रयो

वर्णा

द्विजातयः

Manusmṛiti.

1.4.

The

Mahābhārata

(

Śāntiparvan

)

says:

ब्राह्मणानां

क्षतत्राणात्ततः

क्षत्रिय

उच्यते

A

kind

of

horse

क्षत्रिया

वह्निसंभवाः

Śālihotra,

Appendix

II,

14.

-यम्

The

rank

or

power

of

the

Kṣatriya

class

Rigveda (Max Müller's Edition).

4.12.3.

Compound.

-धर्मः

See

क्षत्रधमः

Manusmṛiti.

1.

81.

-हनः

(

-णः

)

an

epithet

of

Paraśurāma

Mahâbhârata (Bombay).

*

5.

178.89.

Apte 1890 English

क्षत्रियः

[

क्षत्रे

राष्ट्रे

साधु

तस्यापत्यं

जातौ

वा

घः

Tv.

]

A

member

of

the

military

or

second

caste

ब्राह्मणः

क्षत्रियो

वैश्यस्त्रयो

वर्णा

द्विजातयः

Ms.

10.

4.

यं

The

rank

or

power

of

the

Kshatriya

class.

Comp.

हनः

(

णः

)

an

epithet

of

Paraśurāma.

Apte Hindi Hindi

क्षत्रियः

पुंलिङ्गम्

-

क्षत्रे

राष्ट्रे

साधु

तस्यापत्यं

जातौ

वा

घः

तारा*

)

दूसरे

वर्ण

या

सैनिक

जाति

का

पुरूष

Wordnet Sanskrit

Synonyms

क्षात्रम्,

क्षत्रियः

(Adjective)

क्षत्रियसम्बन्धी।

"अग्रतः

चतुरो

वेदाः

पृष्ठतः

सशरं

धनुः।

इदं

ब्राह्मम्

इदं

क्षात्रं

शापाद्

अपि

शराद्

अपि॥"

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Synonyms

क्षत्रियः

(Noun)

एकः

दशपूर्वी

"क्षत्रियस्य

उल्लेखः

जैनसाहित्ये

वर्तते"

Tamil Tamil

க்ஷத்ரிய:

:

அரசகுலத்தவன்,

க்ஷத்திரியன்.