Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भूभृत् (bhUbhRt)

 
Shabda Sagara English

भूभृत्

Masculine.

(

-भृत्

)

1.

A

king,

a

sovereign.

2.

A

mountain.

Etymology

भू

the

earth,

भृत्

sustaining.

Capeller Eng English

भूभृत्

masculine

earth-holder

that is

mountain,

king,

or

Viṣṇu.

Yates English

भू-भृत्

(

त्

)

5.

Masculine.

King

mountain.

Wilson English

भूभृत्

Masculine.

(

-भृत्

)

1

A

king,

a

sovereign.

2

A

mountain.

Etymology

भू

the

earth,

भृत्

sustaining.

Monier Williams Cologne English

भू—भृत्

masculine gender.

‘earth-supporter’,

a

mountain,

mahābhārata

varāha-mihira

kumāra-sambhava

et cetera.

a

term

for

the

number

‘seven’,

gaṇitādhyāya

nalopākhyāna

of

Viṣṇu,

Catalogue(s)

a

king,

prince,

varāha-mihira

kathāsaritsāgara

mārkaṇḍeya-purāṇa

et cetera.

Benfey English

भूभृत्

भू-भृ

+

त्,

Masculine.

1.

A

king.

Rājat,

5,

46.

2.

A

mountain,

Pañc.

i.

d.

372.

--

Compound

कुल-,

Masculine.

a

principal

mountain,

Ragh.

17,

78.

Hindi Hindi

पहाड़

Apte Hindi Hindi

भूभृत्

पुंलिङ्गम्

भू+भृत्

-

पहाड़

भूभृत्

पुंलिङ्गम्

भू+भृत्

-

"राजा,

प्रभु"

भूभृत्

पुंलिङ्गम्

भू+भृत्

-

विष्णु

का

विशेषण

L R Vaidya English

BU-Bft

{%

m.

%}

1.

a

mountain,

दाता

भे

भूभृतां

नाथः

प्रमाणीक्रियतामिति

K.S.vi.1

2.

a

king,

a

sovereign,

निष्प्रभश्च

रिपुरास

भूभृताम्

R.xi.81

3.

an

epithet

of

Vishṇu.

Bhutasankhya Sanskrit

७,

अग,

अचल,

अद्रि,

अनिल,

अश्व,

ऋषि,

कलत्र,

कुलाचल,

क्षितिभृत्

क्ष्माधर,

क्ष्माभूत्,

गन्धन्वह,

गन्धवह,

गिरि,

घोटा,

छन्द,

छन्दस्,

तत्त्व,

तापस,

तुरग,

तुरङ्ग,

दिविचर,

द्वीप,

धरणिधर,

धराधर,

धरित्रीधर,

धातु,

धी,

नग,

पन्नग,

पर्वत,

पवन,

भय,

भूधर,

भूध,

भूभृत्,

मरुत्,

महीधर,

महीघ्र,

मातृका,

मारुत,

मुनि,

यति,

लोक,

वक्री,

वाजि,

वात,

वायु,

वार,

वासर,

व्यसन,

शिला,

शिलोच्चय,

शैल,

सप्त,

समीर,

समीरण,

स्थिर,

स्वर,

हय

Bopp Latin

भूभृत्

m.

(

terram

ferens,

sustinens

e

भू

et

भृत्

)

1

)

mons.

MED.

2

)

rex.

Up.

79.

RAGH.

11.

81.

Indian Epigraphical Glossary English

bhūbhṛt

(

IE

7-1-2

),

‘seven’.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

पर्वतः,

महीध्रः,

शिखरी,

क्ष्माभृत्,

अबार्यः,

धरः,

अद्रिः,

गोत्रः,

गिरिः,

ग्रावा,

अचलः,

शैलः,

शिलोच्चयः,

स्थावरः,

सानुमान्,

पृथुशेखरः,

धरणीकीलकः,

कुट्टारः,

जीमूतःधातुभृत्,

भूधरः,

स्थिरः,

कुलीरः,

कटकी,

शृङ्गी,

निर्झरी,

अगः,

नगः,

दन्ती,

धरणीध्रः,

भूभृत्,

क्षितिभृत्,

अवनीधरः,

कुधरः,

धराधरः,

प्रस्थवान्,

वृक्षवान्

(Noun)

भूमेः

अत्युन्नतभागः

"कृष्णा

हिमालयनाम्नः

पर्वतस्य

शिखरे

गता

।"

Amarakosha Sanskrit

भूभृत्

पुं।

पर्वतः

समानार्थकाः

महीध्र,

शिखरिन्,

क्ष्माभृत्,

अहार्य,

धर,

पर्वत,

अद्रि,

गोत्र,

गिरि,

ग्रावन्,

अचल,

शैल,

शिलोच्चय,

नग,

अग,

जीमूत,

भूभृत्,

मरु,

अवि

3।3।61।1।2

स्थपतिः

कारुभेदेऽपि

भूभृद्भूमिधरे

नृपे।

मूर्धाभिषिक्तो

भूपेऽपि

ऋतुः

स्त्री

कुसुमेऽपि

च॥

अवयव

==>

पाषाणः,

पर्वताग्रः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतनिर्गतशिलाखण्डः

==>

मेरुपर्वतः,

लोकालोकपर्वतः,

लङ्काधिष्ठानपर्वतः,

पश्चिमपर्वतः,

उदयपर्वतः,

हिमवान्,

निषधपर्वतः,

विन्ध्यापर्वतः,

माल्यवान्,

परियात्रकपर्वतः,

गन्धमादनपर्वतः,

हेमकूटपर्वतः,

पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

स्थानम्,

प्राकृतिकस्थानम्

भूभृत्

पुं।

राजा

समानार्थकाः

राज्,

राज्,

पार्थिव,

क्ष्माभृत्,

नृप,

भूप,

महीक्षित्,

स्वामिन्,

सुत,

भूभृत्,

मूर्धाभिषिक्त,

राजन्,

हाल

3।3।61।1।2

स्थपतिः

कारुभेदेऽपि

भूभृद्भूमिधरे

नृपे।

मूर्धाभिषिक्तो

भूपेऽपि

ऋतुः

स्त्री

कुसुमेऽपि

च॥

पत्नी

==>

बद्धपट्टा_राज्ञी,

राज्ञी,

पट्टमहिषी,

राजभार्या

स्वामी

==>

चक्रवर्ती

सम्बन्धि2

==>

राज्ञः_रक्षिगणम्,

सेवकः,

चामरम्,

राजासनम्,

छत्रम्

वैशिष्ट्यवत्

==>

राज्यगुणः,

राजशक्तिः,

राज्ञां_छत्रचामरादिव्यापारः,

चामरम्,

राजासनम्,

छत्रम्,

नृपच्छत्रम्

जन्य

==>

राजपुत्री,

राज्ञः_बाला

सेवक

==>

राजगृहम्,

राजगृहसामान्यम्,

राज्ञां_स्त्रीगृहम्,

मन्त्री,

धर्माध्यक्षः,

न्यायाधीशः,

द्वारपालकः,

राज्ञः_रक्षिगणम्,

अधिकारी,

एकग्रामाधिकारी,

बहुग्रामाधिकृतः,

सुवर्णाधिकृतः,

रूप्याधिकृतः,

अन्तःपुराधिकृतः,

अन्तःपुरस्य_रक्षाधिकारी,

अन्तःपुरचारिणनपुंसकाः,

सेवकः,

चारपुरुषः,

ज्यौतिषिकः,

लेखकः,

दूतः,

राज्याङ्गाः,

चामरम्,

राजासनम्,

सुवर्णकृतराजासनम्,

छत्रम्,

हस्तिपकः,

सारथिः,

रथारूढयोद्धा,

योद्धा,

सेनारक्षकः,

सहस्रभटनेता,

सेनानियन्तः,

सैन्याधिपतिः,

राजादिस्तुतिपाठकः

==>

सम्राट्,

स्वदेशाव्यवहितदेशराजा,

शत्रुराज्याव्यवहितराजा,

शत्रुमित्राभ्यां_परतरः_राजा,

पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

भूभृत्,

पुंलिङ्गम्

(

भुवं

बिभर्त्तीति

भृ

+

क्विप्

“ह्रस्वस्यपितिकृति

तुक्

७१

इति

तुगा-गमश्च

)

राजा

(

यथा,

रघौ

११

८१

।“तेन

भूमिनिहितैककोटि

तत्कार्म्मुकञ्च

बलिनाधिरोपितम्

।निष्प्रभश्च

रिपुरास

भूभृताम्धूमशेष

इव

धूमकेतनः

)पर्व्वतः

इति

मेदिनी

ते,

१४०

(

यथा,

कुमारसम्भवे

।“अथ

विश्वात्मने

गौरी

सन्दिदेश

मिथःसखीम्

।दाता

मे

भूभृतां

नाथः

प्रमाणीक्रियतामिति

)

Vachaspatyam Sanskrit

भूभृत्

पुंलिङ्गम्

भुवं

बिभर्त्ति

धारयति,

पालयति

वा

भृ

क्विप्

पर्वते

भूपाले

मेदि०