Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रभुः (prabhuH)

 
Hindi Hindi

शरीर

के

शहर

का

मास्टर

Apte Hindi Hindi

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

"अधिपति,

स्वामी"

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

"राज्यपाल,

शासक,

सर्वोच्च

अधिकारी"

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

"स्वामी,

मालिक"

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

पारा

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

विष्णु

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

शिव

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

ब्रह्मा

प्रभुः

पुंलिङ्गम्

-

प्र+भू+डु

इन्द्र

Wordnet Sanskrit

Synonyms

पारदः,

रसराजः,

रसनाथः,

महारसः,

रसः,

महातेजः,

रसलेहः,

रसोत्तमः,

सूतराट्,

चपलः,

जैत्रः,

रसेन्द्रः,

शिवबीजः,

शिवः,

अमृतम्,

लोकेशः,

दुर्धरः,

प्रभुः,

रुद्रजः,

हरतेजः,

रसधातुः,

अचिन्त्यजः,

खेचरः,

अमरः,

देहदः,

मृत्युनाशकः,

सूतः,

स्कन्दः,

स्कन्दांशकः,

देवः,

दिव्यरसः,

श्रेष्ठः,

यशोदः,

सूतकः,

सिद्धधातुः,

पारतः,

हरबीजम्,

रजस्वलः,

शिववीर्यम्,

शिवाह्वयः

(Noun)

धातुविशेषः,

क्रमिकुष्ठनाशकः

ओजयुक्तः

रसमयः

धातुः।

"पारदः

निखिलयोगवाहकः

अस्ति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

ப்ரபு4:

:

எஜமானன்,

அதிகாரி,

ஆளுபவன்,

பிரபு,

விஷ்ணு,

சிவன்.

Kalpadruma Sanskrit

प्रभुः,

पुंलिङ्गम्

(

प्रभवतीति

प्र

+

भू

+

डुः

)

विष्णुः

।इति

शब्दरत्नावली

(

शिवः

यथा,

महा-भारते

१३

१७

३१

।“हरश्च

हरिणाक्षश्च

सर्व्वभूतहरः

प्रभुः

)पारदः

इति

राजनिर्घण्टः

शब्दः

इतिधरणिः

प्रभुः,

त्रि,

(

प्रभवतीति

प्र

+

भू

+

“विप्रसंभ्योड्वसंज्ञायाम्

।”

१८०

इति

डुः

)अधिपतिः

तत्पर्य्यायः

स्वामी

ईश्वरः

३पतिः

ईशिता

अधिभूः

नायकः

७नेता

परिवृढः

अधिपः

१०

इत्यमरः

।३

११

पालकः

११

इति

शब्दरत्ना-वली

(

यथा,

भगवद्गीतायाम्

१४

।“न

कर्त्तृत्वं

कर्म्माणि

लोकस्य

सृजति

प्रभुः

।न

कर्म्मफलसंयोगं

स्वभावस्तु

प्रवर्त्तते

)नित्यः

इति

धरणिः

शक्तः

इति

नानार्थ-रत्नमाला

(

यथा,

कुमारे

४०

।“आत्मेश्वराणां

हि

जातु

विघ्नाःसमाधिभेदप्रभवो

भवन्ति

”श्रेष्ठः

यथा,

मनौ

१०

।“वैश्येष्यात्

प्रकृतिश्रैष्ठ्यात्

नियमस्य

धार-णात्

।संस्कारस्य

विशेषाच्च

वर्णानां

ब्राह्मणः

प्रभुः

)