Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भूमिभृत् (bhUmibhRt)

 
Shabda Sagara English

भूमिभृत्

Masculine.

(

-भृत्

)

1.

A

king.

2.

A

mountain.

Etymology

भूमि

and

मृत्

who

nourishes.

Capeller Eng English

भूमि°भृत्

masculine

king

(

compare

भूभुज्

&

°भृत्

).

Yates English

भूमि-भृत्

(

त्

)

5.

Masculine.

A

king

a

hill.

Wilson English

भूमिभृत्

Masculine.

(

-भृत्

)

1

A

king.

2

A

mountain.

Etymology

भूमि,

and

भृत्

who

nourishes.

Monier Williams Cologne English

भूमि—भृत्

masculine gender.

‘e°-supporter’,

a

king,

prince,

rājataraṃgiṇī

kathāsaritsāgara

a

mountain,

Horace H. Wilson

Apte Hindi Hindi

भूमिभृत्

पुंलिङ्गम्

भूमि+भृत्

-

पहाड़

भूमिभृत्

पुंलिङ्गम्

भूमि+भृत्

-

राजा

L R Vaidya English

BUmi-Bft

{%

m.

%}

1.

a

mountain

2.

a

king.

Schmidt Nachtrage zum Sanskrit Worterbuch German

भूमिभृत्

m.

°Berg,

S

I,

479,

3

H

XII,

48

XXX,

38

Śrīk.

XVI,

9

Kir.

XII,

22.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"