Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्ष्मापः (kSmApaH)

 
Apte Hindi Hindi

क्ष्मापः

पुंलिङ्गम्

क्ष्मा-पः

-

मंगलग्रह

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

क्ष्मापः,

पुंलिङ्गम्

(

क्ष्मां

पाति

रक्षतीति

क्ष्मा

+

पा

+कः

)

राजा

यथा,

--“आमयार्त्तिरिपुत्रासक्षुदादौ

दृष्टवैकृतान्

।लब्धोदया

ह्रीभयेन

क्ष्मापा

घ्नन्त्यनुयायिनः

”इति

राजतरङ्गिण्याम्

३१९

KridantaRupaMala Sanskrit

1

{@“क्ष्मायी

शब्दे

विधूनने

च”@}

2

इति

पुक्।

‘लोपो

व्योर्वलि’

3

इति

धातुयकारस्य

लोपः।

एवं

ण्यन्ते

सर्वत्र

बोध्यम्।

]

]

क्ष्मापकः-पिका,

चिक्ष्मायिषकः-षिका,

4

चाक्ष्मायकः-यिका

क्ष्मायिता-त्री,

क्ष्मापयिता-त्री,

चिक्ष्मायिषिता-त्री,

चाक्ष्मायिता-त्री

5

--

क्ष्मापयन्-न्ती,

क्ष्मापयिष्यन्-न्ती-ती

--

क्ष्मायमाणः,

क्ष्मापयमाणः,

चिक्ष्मायिषमाणः

चाक्ष्माय्यमाणः

क्ष्मायिष्यमाणः,

क्ष्मापयिष्यमाणः,

चिक्ष्मायिषिष्यमाणः,

चाक्ष्मायिष्यमाणः

6

प्रक्ष्माः-प्रक्ष्मौ-प्रक्ष्माः

--

--

--

7

क्ष्मातम्-तः,

क्ष्मापितः,

चिक्ष्मायिषितः,

चाक्ष्मायितः-तवान्

क्ष्मायः,

8

भरक्ष्मायः

9,

क्ष्मायः,

चिक्ष्मायिषुः,

चाक्ष्मायः

क्ष्मायितव्यम्,

क्ष्मापयितव्यम्,

चिक्ष्मायिषितव्यम्,

चाक्ष्मायितव्यम्

क्ष्मायणीयम्,

क्ष्मापणीयम्,

चिक्ष्मायिषणीयम्,

चाक्ष्मायणीयम्

क्ष्माय्यम्,

क्ष्माप्यम्,

चिक्ष्मायिष्यम्,

चाक्ष्माय्यम्

ईषत्क्ष्मायः-दुःक्ष्मायः-सुक्ष्मायः

--

--

क्ष्माय्यमाणः,

क्ष्माप्यमाणः,

चिक्ष्मायिष्यमाणः,

चाक्ष्माय्यमाणः

क्ष्मायः,

क्ष्मापः,

चिक्ष्मायिषः,

चाक्ष्मायः

क्ष्मायितुम्,

क्ष्मापयितुम्,

चिक्ष्मायिषितुम्,

चाक्ष्मायितुम्

10

क्ष्माया,

क्ष्मापणा,

चिक्ष्मायिषा,

चाक्ष्माया

क्ष्मायणम्,

क्ष्मापणम्,

चिक्ष्मायिषणम्,

चाक्ष्मायणम्

क्ष्मायित्वा,

क्ष्मापयित्वा,

चिक्ष्मायिषित्वा,

चाक्ष्मायित्वा

प्रक्ष्माय्य,

प्रक्ष्माप्य,

प्रचिक्ष्मायिष्य,

प्रचाक्ष्माय्य

क्ष्मायम्

२,

क्ष्मायित्वा

२,

क्ष्मापम्

२,

क्ष्मापयित्वा

२,

चिक्ष्मायिषम्

२,

चिक्ष्मायिषित्वा

२,

चाक्ष्मायम्

चाक्ष्मायित्वा

२।

प्रासङ्गिक्यः

01

(

३२४

)

02

(

१-भ्वादिः-४८६।

सक।

सेट्।

आत्म।

[

[

[

]

शब्दे

अकर्मकः।

विधूनने

सकर्मकः।

]

]

क्ष्मायकः-यिका,

[

[

७।

‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां

पुग्

णौ’

(

७-३-३६

)

03

(

६-१-६६

)

04

[

[

८।

‘यस्य

हलः’

(

६-४-४९

)

इति

यकारलोपः।

‘अतो

लोपः’

(

६-४-४८

)

इति

अलोपः।

]

]

05

[

पृष्ठम्०३३८+

२५

]

06

[

[

१।

क्विपि

वलि

लोपः।

]

]

07

[

[

२।

‘श्वीदितो

निष्ठायाम्’

(

७-२-१४

)

इति

निष्ठायामिण्णिषेधः।

वलि

लोपः।

]

]

08

[

[

३।

‘कर्मण्यण्’

(

३-२-१

)

इत्यण्प्रत्ययो

भवति।

]

]

09

[

[

आ।

‘प्रक्नोपयन्तं

मुरलीं

महीभरक्ष्मायं

बलस्फीतसुपीनदोर्युगम्।

अशेषतां

भ्रूशलनैर्वलद्दृशा

प्रवल्लमानं

प्रियवल्लवीशुचम्।।’

धा।

का।

१-६३।

]

]

10

[

[

४।

‘गुरोश्च

हलः’

(

३-३-१०३

)

इति

अप्रत्ययो

भवति।

]

]

1

{@“चायृ

पूजानिशामनयोः”@}

2

चायकः-यिका,

चायकः-यिका,

चिचायिषकः-षिका,

3

चेकीयकः-यिका

चायिता-त्री,

चाययिता-त्री,

चिचायिषिता-त्री,

चेकीयिता-त्री

चायन्-न्ती,

चाययन्-न्ती,

चिचायिषन्-न्ती

--

चायिष्यन्-न्ती-ती,

चाययिष्यन्-न्ती-ती,

चिचायिषिष्यन्-न्ती-ती

--

चायमानः,

चाययमानः,

चिचायिषमाणः,

चेकीयमानः

चायिष्यमाणः,

चाययिष्यमाणः,

चिचायिषिष्यमाणः

चेकीयिष्यमाणः

4

प्रचाः-प्रचौ-प्रचाः

--

--

--

5

6

अपचितः-

7।

क्षणेन

क्षीणविक्रान्ताः

कपिनाऽनेषत

क्षयम्।।’

भ।

का।

९-२२।

]

]

अपचायितः-तम्,

चायितः,

चिचायिषितः,

चेकीयितः-तवान्

चायः,

चायः,

चिचायिषुः,

8

चेक्यः

चायितव्यम्,

चाययितव्यम्,

चिचायिषितव्यम्,

चेकीयितव्यम्

चायनीयम्,

चायनीयम्,

चिचायिषणीयम्,

चेकीयनीयम्

9

चाय्यम्,

चाय्यम्,

चिचायिष्यम्,

चेकीय्यम्

ईषच्चायः-दुश्चायः-सुचायः

--

--

चाय्यमानः,

चाय्यमानः,

चिचायिष्यमाणः,

चेकीय्यमानः

चायः,

चायः,

चिचायिषः,

चेकीयः

चायितुम्,

चाययितुम्,

चिचायिषितुम्,

चेकीयितुम्

10

अपचितिः,

चायना,

चिचायिषा,

चेकीया

चायनम्,

चायनम्,

चिचायिषणम्,

चेकीयनम्

चायित्वा,

चाययित्वा,

चियायिषित्वा,

चेकीयित्वा

निचाय्य,

प्रचाय्य,

प्रचिचायिष्य,

प्रचेकीय्य

चायम्

२,

चायित्वा

२,

चायम्

२,

चाययित्वा

२,

चिचायिषम्

२,

चिचायिषित्वा

२,

चेकीयम्

चेकीयित्वा

२।

11

पुटम्

पङ्क्तिः

अशुद्धम्

शुद्धम्

२५१

र्कृ{??}

कृवि

२५२

११२

२५२

२५४

२७

…मागमः।

…मागमो

वा।

२५५

२२

ण्यन्ताम्

ण्यन्तात्

२५७

२५

रुत्वविसर्गौ।

दीर्घ

विसगः

२६३

३कीर्तिः

३कीर्त्तः

२७४

१२

क्मर्यमाणः,

चि…

क्मार्यमाणः,

चि…

२७५

२०

चिक्रथित्वा

चिक्रथिषित्वा

२८०

न्ती-न्ती

न्ती-ती

२८६

१९

क्रीडम्

क्रीडित्वा

२९०

बान्धव…

बान्धवा…

२९३

१४

दिवादिः-

दिवादिः

१२०७।

२९९

१३

क्लेशः-

क्लेशकः-

३०३

चेक्लेवि…चिक्ले…

चिक्लेवि…चेक्ले…

३०४

१३

विक्लशौ

विक्लेशौ-

३०४

१५

शेनः

क्लेशनः,

३०८

३२

मर्णुंवानः

मर्णवानः

३१३

१३

12

13

३१८

१३

१०४७

१४०७

३२०

२८

मविक्षित

मविक्षत

३२०

३२

मर्णुवानः

मर्णवानः

३२०

३०

केऽण्यल्प

केऽप्यल्प

३३६

तथा

मध्ये-क्षोटनम्,

चुक्षोटयिषणम्

३३८

क्ष्मायः,

चि-

क्ष्मापः,

चि…

३४२

१८

भ्वादिः

८८

भ्वादिः

१२०

३५२

११-१२

मध्ये-खादः,

खादः

चिखादिषः,

चाखादः

३५३

१६

चेखिदः

चेखेदः

३५८

प्रखौ-प्रखः

प्रखौ-प्रखाः

३५९

२७

‘खोडु’

‘खोडृ’

३६३

३१

गल

गलत्

३६४

चिगडिष्यम्,

जिगडिष्यम्,

३६७

२५

माण

शब्दः

माणः

शब्दः

३७२

२४

सशिध्यम्।।

सशिष्यम्।।’

३७२

३१

ये

ये

३७३

३०

पत्राणा

पात्राणा

14

पुटम्

पङ्क्तिः

अशुद्धम्

शुद्धम्

३७५

गर्ज

गर्ब

३७५

२६

अषच्

अभच्

३८१

२६

पङ्त्त्यनन्तरम्

उत्तरपुटे

15

टिप्पन्याः

प्रथमपङ्क्तिरत्र

भाव्या।

३८२

२६

सुप्यजादौ

सुप्यजातौ

३८३

३०

वनिन्-

वनिब्-

३८७

२७

क्त्वायामिड्विक…इड्विकल्प…

३८८

२९

तद्धुवत्

तद्ध्रुवत्

३८८

३०

धा।

का।

८-८२

धा।

का।

२-८२।

३९१

२३

किर

कः…क्लोब…

किरः

कः…क्लीब…

३९६

१३

ईषज्जुप्सः

ईषज्जुगुप्सः

३९७

सेट्

अक।

सेट्

३९९

३२

युतात्

युतान्

४०१

प्रगोपायित्वा

गोपायित्वा

४०३

अत्र^१

गोरकः

इत्यत्र

विद्यमाना

संख्या

उत्तरपङ्क्तौ

गुरिता

इत्यत्र

योज्या।

४०३

सङ्ग्रौ

सङ्गुरौ

४०७

सञ्जुघुक्षः

सञ्जुघुक्षुः

४०८

१६

दुगूरः

दुर्गूरः

४१५

१७

सेट्।

अद…सेट्।

आत्म।

अद…

४१६

२६

ष्णुषु

च’

ष्णुषु’

४१९

२४

शविकरण…

शः

विकरण…

४२०

२३

पदे…

१-४-२

पपदो…

३-२-१

४२२

भवत्येव।

वा

भवत्येव।

४३३

१४

सङ्ग्रथ्य,

सङ्ग्रन्थ्य,

४४१

१३

जुग्रुचिषितष्यम्

जुग्रुचिषितव्यम्

४४५

२०

जाग्लायक

जाग्लायकः

४४९

२७

रूपञ्

रूपम्।

४५५

१४

16

17

४५५

२७

तथा

३१,

प्रघिण्य

परिघृण्य

प्रघृण्य,

प्रघिण्ण्य…परिघृण्ण्य…प्रघृण्ण्य

४६०

घूण

घूर्ण

४६३

१३

जिघर्णिषिषिव्यन्

जिघर्णिषिष्यन्

४६९

२८

…शानजौ

…शानचौ

४७६

चनिना

चनिता

४८०

चपनन्

चपनम्

४८२

३१

झमञ्जमन…

झमञ्जेमन…

18

प्रासङ्गिक्यः

01

(

५१७

)

02

(

१-भ्वादिः-८८०।

सक।

सेट्।

उभ।

)

03

[

[

१।

‘चायः

की’

(

६-१-२१

)

इति

यङि

कीभावः।

द्वित्वे,

अभ्यासस्य

चुत्वे,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणः।

]

]

04

[

[

२।

क्विपि,

‘लोपो

व्योर्वलि’

(

६-१-६६

)

इति

वलि

लोपे,

सुपि

रुत्वविसर्गौ।

आकारान्तोऽयं

शब्दः।

]

]

05

[

पृष्ठम्०४९८+

२१

]

06

[

[

१।

‘अपचितश्च’

(

७-२-३०

)

इति

निष्ठायां,

प्रकृतेश्चिभावः,

प्रत्ययस्य

इडभावश्च

वा

निपात्यते।

पक्षे

अपचायितः

इत्यपि

भवति।

बालमनोरमायां

तु

चिञो

ण्यन्तस्य

‘अपचितः’

इति

निपातनम्--इत्युक्तम्।

भाष्ये

तु

चायतेरेव

निपातनं

कृतं

दृश्यते।

]

]

07

[

[

आ।

‘भयसंहृष्टरोमाणस्ततस्तेऽपचितद्विषः

[

त्विषः

]

08

[

[

२।

यङो

लुकि,

‘एरनेकाचः--’

(

६-४-८२

)

इति

यणि

रूपमेवम्।

]

]

09

[

[

B।

चाय्या

व्ययद्दाशविलोकभेषभ्रेषज्झषा

यासदघं

स्पशन्ती।।’

धा।

का।

२-२७।

]

]

10

[

[

३।

‘क्तिनि

नित्यं

चिभावो

वक्तव्यः’

(

वा।

७-२-३०

)

इति

वचनात्,

‘गुरोश्च

हलः

(

३-३-१०३

)

इत्यस्यापवादः

क्तिनि

चिभावः।

]

]

11

[

पृष्ठम्०४९९+

३६

]

12

(

६-३-९३

)

13

(

६-४-९३

)

14

[

पृष्ठम्०५००+

३५

]

15

(

३८२

)

16

(

४६७

)

17

(

४६६

)

18

[

पृष्ठम्०५०१+

३२

]