Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोकपालः (lokapAlaH)

 
Apte Hindi Hindi

लोकपालः

पुंलिङ्गम्

लोकः-पालः

-

दिक्पाल

लोकपालः

पुंलिङ्गम्

लोकः-पालः

-

"राजा,

प्रभु"

Wordnet Sanskrit

Synonyms

लोकपालः

(Noun)

जनसमूहस्य

हितानां

रक्षार्थे

नियुक्तः

पुरुषः

समूहः

संस्था

वा।

"यदि

कस्यचित्

नागरिकस्य

कार्यं

निर्धारिते

समये

भवति

तर्हि

लोकपालेन

सम्बन्धितः

अधिकारी

दण्ड्यते।"

Synonyms

दिक्पालः,

लोकपालः,

दिक्पतिः

(Noun)

पुराणानुसारेण

प्रत्येकस्याः

दिशः

पालनकर्त्री

देवता।

"पूर्वदिशः

दिक्पालः

इन्द्रः

अस्ति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

लोकपालः

(Noun)

नृपनामविशेषः

"लोकपालस्य

उल्लेखः

भद्रबाहुचरिते

वर्तते"

Kalpadruma Sanskrit

लोकपालः,

पुंलिङ्गम्

(

लोकान्

पालयतीति

पाल

+णिच्

+

अण्

)

राजा

इति

हलायुधः

(

यथा,

राजतरङ्गिण्याम्

३४९

।“उत्तमो

लोकपालोऽयमिति

लक्ष्म

प्रशस्तिषु

।यः

प्राप्तवान्

विना

यज्ञं

चक्षमे

पशुक्षयम्

)दिक्पालः

यथा,

--“इन्द्रो

वह्रिः

पितृपतिर्निरृतिर्वरुणोऽनिलः

।धनदः

शङ्करश्चैव

लोकपालाः

पुरातनाः

”इति

वह्निपुराणम्

(

यथा

च,

मनुः

९६

।“सोमाग्न्यर्कानिलेन्द्राणां

वित्ताप्पत्योर्यमस्य

।अष्टानां

लोकपालानां

वपुर्धारयते

नृपः

)