Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षत्रः (kSatraH)

 
Apte English

क्षत्रः

[

kṣatrḥ

]

त्रम्

[

tram

],

त्रम्

1

Dominion,

power,

supremacy,

might.

A

man

of

the

Kṣatriya

caste,

or

the

Kṣatriya

tribe

taken

collectively

क्षतात्किल

त्रायत

इत्युदग्रः

क्षत्रस्य

शब्दो

भुवनेषु

रुढः

Raghuvamsa (Bombay).

2.53

11.69,

71

असंशयं

क्षत्रपरिग्रहक्षमा

Sakuntalâ (Bombay).

1.22

Manusmṛiti.

9.322

ब्राह्मणेनैधितं

क्षत्रं

मन्त्रिमन्त्राभिमन्त्रितम्

जयत्यजितमत्यन्तम्

...

Kau.

Atmanepada.

1.9.

A

man

of

the

warrior

class,

a

soldier

क्षत्रप्रताप

Uttararàmacharita.

6.18

martial

or

heroic

valour

6.16

Injury,

harm

(

हिंसा

)

'क्षत्रं

हिंसा

तदर्थं

जातं

क्षत्रजम्'

-com.

of

Nīlakaṇṭha

on

Mahâbhârata (Bombay).

*

12.189.5

(

क्षत्रजं

सेवते

कर्म

वेदाध्ययनसंगतः

).

त्री

A

woman

of

the

military

caste.

The

rank

of

a

member

of

the

military

caste.

Wealth.

Water.

The

body.

Compound.

-अन्तकः

an

epithet

of

Paraśurāma.

धर्मः

bravery,

military

heroism

क्षत्रधर्महतः

Manusmṛiti.

5.98.

the

duties

of

a

Kṣatriya.

-पः

a

governor,

satrap

(

a

word

found

on

coins

and

inscriptions.

)

-पतिः

the

possessor

of

dominion

क्षत्राणां

क्षत्रपतिः

Vāj.1.17

(

Compare.

छत्रपति

).

बन्धुः

a

Kṣatriya

by

caste

Manusmṛiti.

2.38.

a

mere

Kṣatriya,

a

vile

or

wretched

Kṣatriya

(

as

a

term

of

abuse

)

Compare.

ब्रह्मबन्धु

Bhágavata (Bombay).

4.28.48.-विद्या,

-वेदः

the

science

of

the

warrior

class

(

क्षत्रिय

)

धनुर्वेद

अध्येमि

क्षत्रविद्याम्

Chhándogyopanishad

7.1.2

क्षत्रवेदविदां

श्रेष्ठो

ब्रह्म-

वेदविदामपि

Rāmāyana

1.65.23.

Apte 1890 English

क्षत्रः,

त्रं

1

Dominion,

power,

supremacy,

might.

2

A

man

of

the

Kṣatriya

caste,

or

the

Kṣatriya

tribe

taken

collectively

क्षतात्किल

त्रायत

इत्युदग्रः

क्षत्रस्य

शब्दो

भुवनेषु

रूढः

R.

2.

53

11.

69,

71

असंशयं

क्षत्रपरिग्रहक्षमा

Ś.

1.

22

Ms.

9.

322.

3

A

man

of

the

warrior

class,

a

soldier

क्षत्रप्रताप

U.

6.

18

martial

or

heroic

valour

6.

16.

त्री

1

A

woman

of

the

military

caste.

2

The

rank

of

a

member

of

the

military

caste.

3

Wealth.

4

Water.

5

The

body.

Comp.

अंतकः

an

epithet

of

Paraśurāma.

धर्मः

{1}

bravery,

military

heroism.

{2}

the

duties

of

a

Kṣatriya.

पः

a

governor,

satrap.

बंधुः

{1}

a

Kshatriya

by

caste

Ms.

2.

38.

{2}

a

mere

Kṣatriya,

a

vile

or

wretched

Kshatriya

(

as

a

term

of

abuse

)

cf.

ब्रह्मबंधु.

Apte Hindi Hindi

क्षत्रः

पुंलिङ्गम्

-

"क्षण्

+

क्विप्

=

क्षत्,

ततः

त्रायते

-

त्रै

+

क"

"अधिराज्य,

शक्ति,

प्रभुता,

सामर्थ्य"

क्षत्रः

पुंलिङ्गम्

-

"क्षण्

+

क्विप्

=

क्षत्,

ततः

त्रायते

-

त्रै

+

क"

क्षत्रिय

जाति

का

पुरूष

Wordnet Sanskrit

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"