Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्ष्माभृत् (kSmAbhRt)

 
Shabda Sagara English

क्ष्माभृत्

m,

(

-सृत्

)

1.

A

king,

a

prince.

2.

A

mountain.

Etymology

क्ष्मा

the

earth,

and

भृत्

who

nourishes,

from

भृ,

affix

क्विप्,

तुक

added.

Capeller Eng English

क्ष्माभृत्

masculine

a

king

or

a

mountain.

Yates English

क्ष्माभृत्

(

त्

)

5.

Masculine.

A

king

a

mountain.

Wilson English

क्ष्माभृत्

Masculine.

(

-भृत्

)

1

A

king,

a

prince.

2

A

mountain.

Etymology

क्ष्मा

the

earth,

and

भृत्

who

nourishes,

from

भृ,

affix

क्विप्,

तुक्

added.

Monier Williams Cologne English

क्ष्मा—भृत्

masculine gender.

(

equal, equivalent to, the same as, explained by.

-धर

)

a

mountain,

bhāgavata-purāṇa

x,

67,

7

kathāsaritsāgara

equal, equivalent to, the same as, explained by.

-धृति,

pañcatantra

kathāsaritsāgara

lxxiii,

330

bālarāmāyaṇa

iii,

63.

Benfey English

क्ष्माभृत्

क्ष्मा-भृ

+

त्,

Masculine.

A

mountain,

Pañc.

i.

d.

171.

Apte Hindi Hindi

क्ष्माभृत्

पुंलिङ्गम्

क्ष्मा-भृत्

-

राजा

या

पहाड़

Shabdartha Kaustubha Kannada

क्ष्माभृत्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರಾಜ

/ದೊರೆ

निष्पत्तिः

डुभृञ्

(

धारणपोषणयोः

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

क्ष्मां

बिभर्ति

पोषयति

प्रयोगाः

"जितखिलक्ष्माभृदनल्पलोचनस्तमारुरोह

क्षितिपाकशासनः"

उल्लेखाः

नैष०

१-६४

क्ष्माभृत्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಪರ್ವತ

/ಬೆಟ್ಟ

निष्पत्तिः

डुभृञ्

(

धारणपोषणयोः

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

क्ष्मां

बिभर्ति

धारयति

L R Vaidya English

kzmA-Bft

{%

m.

%}

1.

a

mountain

2.

king.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

पर्वतः,

महीध्रः,

शिखरी,

क्ष्माभृत्,

अबार्यः,

धरः,

अद्रिः,

गोत्रः,

गिरिः,

ग्रावा,

अचलः,

शैलः,

शिलोच्चयः,

स्थावरः,

सानुमान्,

पृथुशेखरः,

धरणीकीलकः,

कुट्टारः,

जीमूतःधातुभृत्,

भूधरः,

स्थिरः,

कुलीरः,

कटकी,

शृङ्गी,

निर्झरी,

अगः,

नगः,

दन्ती,

धरणीध्रः,

भूभृत्,

क्षितिभृत्,

अवनीधरः,

कुधरः,

धराधरः,

प्रस्थवान्,

वृक्षवान्

(Noun)

भूमेः

अत्युन्नतभागः

"कृष्णा

हिमालयनाम्नः

पर्वतस्य

शिखरे

गता

।"

Amarakosha Sanskrit

क्ष्माभृत्

पुं।

पर्वतः

समानार्थकाः

महीध्र,

शिखरिन्,

क्ष्माभृत्,

अहार्य,

धर,

पर्वत,

अद्रि,

गोत्र,

गिरि,

ग्रावन्,

अचल,

शैल,

शिलोच्चय,

नग,

अग,

जीमूत,

भूभृत्,

मरु,

अवि

2।3।1।1।3

महीध्रे

शिखरिक्ष्माभृदहार्यधरपर्वताः॥

अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव

==>

पाषाणः,

पर्वताग्रः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतनिर्गतशिलाखण्डः

==>

मेरुपर्वतः,

लोकालोकपर्वतः,

लङ्काधिष्ठानपर्वतः,

पश्चिमपर्वतः,

उदयपर्वतः,

हिमवान्,

निषधपर्वतः,

विन्ध्यापर्वतः,

माल्यवान्,

परियात्रकपर्वतः,

गन्धमादनपर्वतः,

हेमकूटपर्वतः,

पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

स्थानम्,

प्राकृतिकस्थानम्

क्ष्माभृत्

पुं।

राजा

समानार्थकाः

राज्,

राज्,

पार्थिव,

क्ष्माभृत्,

नृप,

भूप,

महीक्षित्,

स्वामिन्,

सुत,

भूभृत्,

मूर्धाभिषिक्त,

राजन्,

हाल

2।8।1।2।4

मूर्धाभिषिक्तो

राजन्यो

बाहुजः

क्षत्रियो

विराट्.

राजा

राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी

==>

बद्धपट्टा_राज्ञी,

राज्ञी,

पट्टमहिषी,

राजभार्या

स्वामी

==>

चक्रवर्ती

सम्बन्धि2

==>

राज्ञः_रक्षिगणम्,

सेवकः,

चामरम्,

राजासनम्,

छत्रम्

वैशिष्ट्यवत्

==>

राज्यगुणः,

राजशक्तिः,

राज्ञां_छत्रचामरादिव्यापारः,

चामरम्,

राजासनम्,

छत्रम्,

नृपच्छत्रम्

जन्य

==>

राजपुत्री,

राज्ञः_बाला

सेवक

==>

राजगृहम्,

राजगृहसामान्यम्,

राज्ञां_स्त्रीगृहम्,

मन्त्री,

धर्माध्यक्षः,

न्यायाधीशः,

द्वारपालकः,

राज्ञः_रक्षिगणम्,

अधिकारी,

एकग्रामाधिकारी,

बहुग्रामाधिकृतः,

सुवर्णाधिकृतः,

रूप्याधिकृतः,

अन्तःपुराधिकृतः,

अन्तःपुरस्य_रक्षाधिकारी,

अन्तःपुरचारिणनपुंसकाः,

सेवकः,

चारपुरुषः,

ज्यौतिषिकः,

लेखकः,

दूतः,

राज्याङ्गाः,

चामरम्,

राजासनम्,

सुवर्णकृतराजासनम्,

छत्रम्,

हस्तिपकः,

सारथिः,

रथारूढयोद्धा,

योद्धा,

सेनारक्षकः,

सहस्रभटनेता,

सेनानियन्तः,

सैन्याधिपतिः,

राजादिस्तुतिपाठकः

==>

सम्राट्,

स्वदेशाव्यवहितदेशराजा,

शत्रुराज्याव्यवहितराजा,

शत्रुमित्राभ्यां_परतरः_राजा,

पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

क्ष्माभृत्,

पुंलिङ्गम्

(

क्ष्मां

पृथ्वीं

बिभर्त्ति

क्ष्मा

+

भृ

+क्विप्

तुगागमश्च

)

राजा

(

यथा,

पञ्च-तन्त्रे

१६६

।“देशानामुपरि

क्ष्माभृदातुराणां

चिकित्सकाः

।बणिजो

ग्राहकाणाञ्च

मूर्खाणामपि

पण्डिताः

)पर्व्वतः

इत्यमरः

(

यथा,

राजेन्द्र-कर्णपूरे

६७

।“कान्तारेषु

काननेषु

सरित्तीरेषु

चक्ष्माभृता-मुत्सङ्गेषु

पत्तनेषु

सरिद्भर्त्तुस्तटान्तेषु

)

Vachaspatyam Sanskrit

क्ष्माभृत्

पुंलिङ्गम्

क्ष्मां

विभर्त्ति

पालयति

धारयति

वा

भृ--क्विप्तुक्

राजनि

पर्वते

तस्य

भूमिधरत्वात्तथात्वम्

Capeller German

क्ष्माभृत्

Masculine.

Berg

König.