Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

राजन्यः (rAjanyaH)

 
Apte Hindi Hindi

राजन्यः

पुंलिङ्गम्

-

-

"क्षत्रिय

जाति

का

पुरुष,

राजकीय

व्यक्ति"

राजन्यः

पुंलिङ्गम्

-

-

श्रेष्ठ

या

पूज्य

व्यक्ति

यह

गिनती

में

३२

हैं

Wordnet Sanskrit

Synonyms

राजन्यः,

हिमजा

(Noun)

वृक्षविशेषः।

"राजन्यस्य

फलानि

निम्बफलसदृशानि

सन्ति।"

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Kalpadruma Sanskrit

राजन्यः,

पुंलिङ्गम्

(

राज्ञोऽपत्यमिति

राजन्

+“राजश्वशुरात्

यत्

।”

१३७

इतियत्

)

क्षत्त्रियः

इत्यमरः

(

यथा,

ऋग्वेदे

।१०

९०

१२

।“ब्राह्मणोऽस्य

मुखमासीत्

बाहू

राजन्यः

कृतः

।ऊरू

तदस्य

यद्वैश्यः

पद्भ्यां

शूद्रो

अजायत

)राजपुत्त्रः

(

राजति

दीप्यते

इति

राज्

+“राजेरन्यः

।”

उणा०

१००

इति

अन्यः

)अग्निः

इत्युणादिकोषः

क्षीरिकावृक्षः

।इति

जटाधरः