Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बाहुजः (bAhujaH)

 
Apte Hindi Hindi

बाहुजः

पुंलिङ्गम्

बाहुः-जः

-

क्षत्रिय

वर्ण

का

व्यक्ति

बाहुजः

पुंलिङ्गम्

बाहुः-जः

-

तोता

Wordnet Sanskrit

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Kalpadruma Sanskrit

बाहुजः,

पुंलिङ्गम्

(

ब्रह्मणो

बाहुभ्यां

जायते

यः

।बाहु

+

जन्

+

“ब्राह्मणोऽस्य

मुखमासीत्बाहू

राजन्यः

स्मृतः

ऊरुस्तदस्य

यद्वैश्यः

पद्भ्यांशूद्रोऽभ्यजायत

इति

श्रुतेस्तथात्वम्

)क्षत्त्रियः

इत्यमरः

(

यथा,

--“वत्स

!

वाराणसीं

गच्छ

त्वं

विश्वेश्वरवल्लभाम्

।तत्र

नाम्ना

दिवोदासः

काशिराजोऽस्ति-बाहुजः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)कीरः

स्वयंजाततिलः

इति

मेदिनी

जे,

२७

।बाहुजाते

त्रि