Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बाहुज (bAhuja)

 
Shabda Sagara English

बाहुज

Masculine.

(

-जः

)

1.

The

Kshetriya

or

warrior,

born

from

the

arms

of

BRAHMĀ.

2.

A

parrot.

3.

Sesamum

growing

wild

or

spontaneous-

ly.

Etymology

बाहु

the

arm,

and

born.

Yates English

बाहु-ज

(

जः

)

1.

Masculine.

The

kshetriya

or

warrior

a

parrot

wild

sesamum.

Spoken Sanskrit English

बाहुज

bAhuja

Masculine

kSatriya

बाहुज

bAhuja

Masculine

parrot

बाहुज

bAhuja

Masculine

sesamum

growing

wild

[

Sesamum

indicum

-

Bot.

]

बाहुज

bAhuja

Masculine

arm-born

Wilson English

बाहुज

Masculine.

(

-जः

)

1

The

Kṣatriya

or

warrior,

born

from

the

arms

of

BRAHMĀ.

2

A

parrot.

3

Sesamum

growing

wild,

or

spontaneously.

Etymology

बाहु

the

arm,

and

born.

Monier Williams Cologne English

बाहु—ज

masculine gender.

‘arm-born’,

a

Kṣatriya

(

as

sprung

from

the

arm

of

Brahmā

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

confer, compare.

manu-smṛti

i,

31

)

a

parrot,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

sesamum

growing

wild,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

बाहुजः

पुंलिङ्गम्

बाहुः-जः

-

क्षत्रिय

वर्ण

का

व्यक्ति

बाहुजः

पुंलिङ्गम्

बाहुः-जः

-

तोता

Shabdartha Kaustubha Kannada

बाहुज

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಕ್ಷತ್ರಿಯ

निष्पत्तिः

जनी

(

प्रादुर्भावे

)

"डः"

(

३-२-९७,

९८

वा

)

व्युत्पत्तिः

बाहुभ्यां

परमात्मनः

भुजाभ्यां

बाह्वोर्वा

जायते

प्रयोगाः

"बाहू

राजन्यः

कृतः"

उल्लेखाः

श्रुतिः

बाहुज

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಶುಕ/ಗಿಣಿ

बाहुज

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ತಾನಾಗಿ

ಹುಟ್ಟಿ

ಬೆಳೆದ

ಎಳ್ಳು

बाहुज

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ತೊಳಿನಲ್ಲಿ

ಹುಟ್ಟಿದ

L R Vaidya English

bAhu-ja

{%

m.

%}

1.

a

man

of

the

Kshatriya

caste

See

M.i.31

2.

a

parrot.

Amarakosha Sanskrit

बाहुज

पुं।

क्षत्रियः

समानार्थकाः

मूर्धाभिषिक्त,

राजन्य,

बाहुज,

क्षत्रिय,

विराज्,

राजन्,

नाभि

2।8।1।1।3

मूर्धाभिषिक्तो

राजन्यो

बाहुजः

क्षत्रियो

विराट्.

राजा

राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी

==>

क्षत्रियपत्नी

==>

राजा

पदार्थ-विभागः

समूहः,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

बाहुजः,

पुंलिङ्गम्

(

ब्रह्मणो

बाहुभ्यां

जायते

यः

।बाहु

+

जन्

+

“ब्राह्मणोऽस्य

मुखमासीत्बाहू

राजन्यः

स्मृतः

ऊरुस्तदस्य

यद्वैश्यः

पद्भ्यांशूद्रोऽभ्यजायत

इति

श्रुतेस्तथात्वम्

)क्षत्त्रियः

इत्यमरः

(

यथा,

--“वत्स

!

वाराणसीं

गच्छ

त्वं

विश्वेश्वरवल्लभाम्

।तत्र

नाम्ना

दिवोदासः

काशिराजोऽस्ति-बाहुजः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)कीरः

स्वयंजाततिलः

इति

मेदिनी

जे,

२७

।बाहुजाते

त्रि

Vachaspatyam Sanskrit

बाहुज

पुंलिङ्गम्

बाहुभ्यां

ब्र(

व्र

)ह्मबाहुभ्यां

जायते

जन--ड

क्षत्रियेअमरः

‘बाहू

राजन्यावि’

ति

श्रुतिः

कीरे

स्वयंजाततिले

मेदि०

बाहुजातमात्रे

त्रीषु लिङ्गेषु