Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्विजलिङ्गी (dvijaliGgI)

 
Wordnet Sanskrit

Synonyms

क्षत्रियः,

राजन्यः,

क्षत्रः,

बाहुजः,

विराट्,

मूर्धाभिषिक्तः,

द्विजलिङ्गी,

राजा,

नाभिः,

नृपः,

मूर्धकः,

पार्थिवः,

सार्वभौमः

(Noun)

हिन्दूधर्मशास्त्रानुसारेण

चातुर्वर्ण्यव्यवस्थायां

द्वितीयः

वर्णः

तद्वर्णीयानां

कर्म

ब्राह्मणादीनाम्

अन्यवर्णीयानां

शत्रोः

रक्षणम्

इति।

"शरणागतस्य

रक्षा

क्षत्रियस्य

धर्मः

अस्ति।"

Kalpadruma Sanskrit

द्विजलिङ्गी,

[

न्

]

पुंलिङ्गम्

(

द्बिजस्यलिङ्गं

चिह्नमस्त्य-स्येति

इनिः

)

क्षत्त्रियः

इति

त्रिकाण्ड-शेषः

ब्राह्मणवेशधारिणि,

त्रि

(

यथा,

मनुः

२२४

।“द्यूतं

समाह्वयञ्चैव

यः

कुर्य्यात्

कारयेत

वा

।तान्

सर्व्वान्

घातयेद्राजा

शूद्रांश्च

द्बिज-लिङ्गिनः

)