Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महीक्षित् (mahIkSit)

 
Shabda Sagara English

महीक्षित्

Masculine.

(

-क्षित्

)

A

king,

a

sovereign.

Etymology

मही

the

earth,

and

क्षि

to

rule,

Affix.

क्किप्

and

तुक्

final

augment.

Capeller Eng English

महीक्षित्

masculine

earth-ruler,

king.

Yates English

मही-क्षित्

(

त्

)

5.

Masculine.

A

king.

Spoken Sanskrit English

महीक्षित्

mahIkSit

Masculine

prince

महीक्षित्

mahIkSit

Masculine

earth-ruler

महीक्षित्

mahIkSit

Masculine

king

Wilson English

महीक्षित्

Masculine.

(

-क्षित्

)

A

king,

a

sovereign.

Etymology

मही

the

earth,

and

क्षि

to

rule,

Affix.

क्विप्,

and

तुक्

final

augment.

Monier Williams Cologne English

मही—क्षित्

masculine gender.

‘earth-ruler’,

a

king,

prince,

manu-smṛti

mahābhārata

et cetera.

Benfey English

महीक्षित्

मही-क्षि

+

त्,

Masculine.

A

king,

Chr.

3,

23.

Apte Hindi Hindi

महीक्षित्

पुंलिङ्गम्

मही-क्षित्

-

"राजा,

प्रभु"

Shabdartha Kaustubha Kannada

महीक्षित्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರಾಜ

/ದೊರೆ

/ಅರಸು

निष्पत्तिः

क्षि

(

निवासगत्योः

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

मह्यां

क्षियति

प्रयोगाः

"आसीन्महीक्षितामाद्यः

प्रणवश्छन्दसामिव"

उल्लेखाः

रघु०

१-११

L R Vaidya English

mahI-kzit

{%

m.

%}

a

king,

a

sovereign,

R.i.11,

85,

xix.20.

Bopp Latin

महीक्षित्

m.

(

TATP.

e

praec.

et

क्षित्

dominus,

imperator

)

terrae

dominus,

rex

(

cf.

पृथिवीक्षित्

).

N.

2.

20.

Lanman English

mahī-kṣít,

m.

earth-ruler,

king.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Amarakosha Sanskrit

महीक्षित्

पुं।

राजा

समानार्थकाः

राज्,

राज्,

पार्थिव,

क्ष्माभृत्,

नृप,

भूप,

महीक्षित्,

स्वामिन्,

सुत,

भूभृत्,

मूर्धाभिषिक्त,

राजन्,

हाल

2।8।1।2।7

मूर्धाभिषिक्तो

राजन्यो

बाहुजः

क्षत्रियो

विराट्.

राजा

राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी

==>

बद्धपट्टा_राज्ञी,

राज्ञी,

पट्टमहिषी,

राजभार्या

स्वामी

==>

चक्रवर्ती

सम्बन्धि2

==>

राज्ञः_रक्षिगणम्,

सेवकः,

चामरम्,

राजासनम्,

छत्रम्

वैशिष्ट्यवत्

==>

राज्यगुणः,

राजशक्तिः,

राज्ञां_छत्रचामरादिव्यापारः,

चामरम्,

राजासनम्,

छत्रम्,

नृपच्छत्रम्

जन्य

==>

राजपुत्री,

राज्ञः_बाला

सेवक

==>

राजगृहम्,

राजगृहसामान्यम्,

राज्ञां_स्त्रीगृहम्,

मन्त्री,

धर्माध्यक्षः,

न्यायाधीशः,

द्वारपालकः,

राज्ञः_रक्षिगणम्,

अधिकारी,

एकग्रामाधिकारी,

बहुग्रामाधिकृतः,

सुवर्णाधिकृतः,

रूप्याधिकृतः,

अन्तःपुराधिकृतः,

अन्तःपुरस्य_रक्षाधिकारी,

अन्तःपुरचारिणनपुंसकाः,

सेवकः,

चारपुरुषः,

ज्यौतिषिकः,

लेखकः,

दूतः,

राज्याङ्गाः,

चामरम्,

राजासनम्,

सुवर्णकृतराजासनम्,

छत्रम्,

हस्तिपकः,

सारथिः,

रथारूढयोद्धा,

योद्धा,

सेनारक्षकः,

सहस्रभटनेता,

सेनानियन्तः,

सैन्याधिपतिः,

राजादिस्तुतिपाठकः

==>

सम्राट्,

स्वदेशाव्यवहितदेशराजा,

शत्रुराज्याव्यवहितराजा,

शत्रुमित्राभ्यां_परतरः_राजा,

पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

महीक्षित्,

पुंलिङ्गम्

(

मह्यां

क्षयते

ईष्टे

क्षि

+

क्विप्

।तुक्

)

राजा

इत्यमरः

(

यथा,

महाभारते

४४

२४

“रथचर्य्यास्त्रमायाभिर्मोहयित्वा

परन्तपः

।बिभेद

शतधा

राजन्

!

शरीराणि

मही-क्षिताम्

)

Vachaspatyam Sanskrit

महीक्षित्

पुंलिङ्गम्

महीं

क्षयते

ईष्टे

क्षि--ऐश्वर्य्ये

क्विप्

तुक्

नृषे

अमरः

KridantaRupaMala Sanskrit

1

{@“क्षि

क्षये”@}

2

‘क्षये

क्षयति,

हिंसायां

क्षिणातीति

षितो

भवेत्।।

निवासगत्योः

क्षियति,

क्षिणोत्यावगुणे

क्षिणोः।’

3

इति

देवः।

‘औ

=

उविकरणे

अगुणे

=

‘संज्ञापूर्वको

विधिरनित्यः’

4

इति

गुणाभावे

सति,

‘क्षणु

हिंसायाम्,

क्षिणु

च’

इति

मैत्रेयरक्षिता-

द्युक्तस्य

धातोः

क्षिणोतीति

भवति।’

इति

पुरुषकारे

कृष्णलीलाशुकमुनिः।

5

6

क्षायकः-यिका,

7

क्षायकः-यिका,

8

चिक्षीषकः-षिका,

9

चेक्षीयकः-यिका

10

क्षेता-त्री,

क्षाययिता-त्री,

चिक्षीषिता-त्री,

चेक्षीयिता-त्री

11

क्षयन्-न्ती,

क्षाययन्-न्ती,

चिक्षीषन्-न्ती

--

क्षेष्यन्-न्ती-ती,

क्षाययिष्यन्-न्ती-ती,

चिक्षीषिष्यन्-न्ती-ती

--

--

क्षाययमाणः,

क्षाययिष्यमाणः,

--

चेक्षीयमाणः,

चेक्षीयिष्यमाणः

12

प्रक्षित्-प्रक्षितौ-प्रक्षितः,

13

महीक्षित्

--

--

14

क्षितम्-क्षितः-क्षितवान्,

15

क्षीणः-

16

क्षीणवान्,

17

प्रक्षीणः-आक्षीणः

परिक्षीणः,

18

क्षितायुः-क्षीणायुः

19,

क्षीणः

क्षितो

वा

20,

क्षायितम्-तः,

चिक्षीषितः,

चेक्षीयितः-तवान्

21

22

क्षयः,

23

क्षयी,

24

क्षयिष्णुः,

क्षायः,

चिक्षीषुः,

25

चेक्षियः

क्षेतव्यम्,

क्षाययितव्यम्,

चिक्षीषितव्यम्,

चेक्षीयितव्यम्

क्षयणीयम्,

क्षायणीयम्,

चिक्षीषणीयम्,

चेक्षीयणीयम्

26

क्षय्यम्-क्षेयम्,

क्षाय्यम्,

चिक्षीष्यम्,

चेक्षीय्यम्

ईषत्क्षयः-दुःक्षयः-सुक्षयः

--

--

--

27

क्षीयमाणः,

क्षाय्यमाणः,

चिक्षीष्यमाणः,

चेक्षीय्यमाणः

क्षयः,

क्षायः,

चिक्षीषः,

चेक्षीयः

क्षेतुम्,

क्षाययितुम्,

चिक्षीषितुम्,

चेक्षीयितुम्

28

क्षिया,

क्षायणा,

चिक्षीषा,

चेक्षीया

क्षयणम्,

क्षायणम्,

चिक्षीषणम्,

चेक्षीयणम्

क्षित्वा,

क्षाययित्वा,

चिक्षीषित्वा,

चेक्षीयित्वा

29

प्रक्षीय,

प्रक्षाय्य,

प्रचिक्षीष्य,

प्रचेक्षीय्य

क्षायम्

२,

क्षित्वा

२,

क्षायम्

२,

क्षाययित्वा

२,

चिक्षीषम्

२,

चिक्षीषित्वा

२,

चेक्षीयम्

चेक्षीयित्वा।

प्रासङ्गिक्यः

01

(

३०२

)

02

(

१-भ्वादिः-२३६।

अक।

अनि।

पर।

)

03

(

श्लो।

१२-१३

)

04

(

परिभाषा-९५

)

05

[

पृष्ठम्०३१६+

२४

]

06

[

[

१।

‘अचो

ञ्णिति’

(

७-२-११५

)

इतीकारस्य

वृद्धौ,

आयादेशः।

]

]

07

[

[

२।

ण्यन्ताण्ण्वुलि

णिनिमित्तकवृद्धौ

सत्यां,

‘णेरनिटि’

(

६-४-५१

)

इति

णिलोपे

आयादेशे

रूपम्।

एवं

ण्यन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

[

३।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वम्।

तेन

गुणो

न।

एवं

सन्नन्ते

सर्वत्र

बोध्यम्।

]

]

09

[

[

४।

यङन्तात्,

‘अकृतत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासस्य

गुणः।

]

]

10

[

[

५।

अस्य

धातोरनुदात्तत्वादिडागमो

भवति।

एवं

स्यादिप्रत्ययेष्वपि

बोध्यम्।

]

]

11

[

[

६।

‘कर्तरि

शप्’

(

३-१-६८

)

इति

शप्प्रत्यये

गुणायादेशौ

भवतः।

]

]

12

[

[

७।

क्विपि,

‘ह्रस्वस्य

पिति

कृति--’

(

६-१-७१

)

इति

तुक्।

]

]

13

[

[

८।

क्षीरस्वामी

भ्वादावेवान्यत्र

‘क्षि

ऐश्वर्ये’

इति

पठति।

तन्मते

मह्यां

क्षयति

=

ईष्टे

इति

महीक्षित्

=

राजा

इति

शब्दनिष्पत्तिर्ज्ञेया।

]

]

14

[

[

९।

‘निष्ठायामण्यदर्थे’

(

६-४-६०

)

इत्यत्र

‘अण्यदर्थे’

इत्युक्तत्वात्

भावकर्मवाचिनि

निष्ठाप्रत्यये

दीर्घो

भवति।

]

]

15

[

[

१०।

कर्तरि

निष्ठायाम्,

‘निष्ठायामण्यदर्थे’

(

६-४-६०

)

इति

दीर्घे,

‘क्षियो

दीर्घात्’

(

८-२-४६

)

इति

निष्ठानत्वे,

‘अट्कुप्वाङ्नुम्--’

(

८-४-२

)

इति

णत्वे

रूपम्।

]

]

16

[

[

आ।

‘विस्फूर्जदक्षीणघनाघनोपमक्षीजा

लजन्तस्त्रिदशानलाञ्जितान्।

लाजादिहोतृष्वपि

लञ्जनप्रदा

यस्मिन्

विनेशुर्जजनेषु

दानवाः।।’

धा।

का।

१-३२।

]

]

17

[

[

११।

‘आदिकर्मणि

क्तः

कर्तरि

च’

(

३-४-७१

)

इति

कर्तरि

क्तः।

]

]

18

[

[

१२।

‘वाऽऽक्रोशदैन्ययोः’

(

६-४-६१

)

इति

दीर्घविकल्पः।

दीर्घपक्षे

निष्ठानत्वम्।

दीर्घाभावे

निष्ठानत्वाभावः।

]

]

19

[

वा

भव

]

20

[

तपस्वी

]

21

[

पृष्ठम्०३१७+

२४

]

22

[

[

आ।

‘भयसंहृष्टरोमाणः

ततस्तेऽपचितद्विषः।

क्षणेन

क्षीणविकान्ताः

कपिनाऽनेषत

क्षयम्।।’

भ।

का।

९-२२।

]

]

23

[

[

१।

‘जिदृक्षिविश्रीण्--’

(

३-२-१५७

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

इनिः।

]

]

24

[

[

२।

‘भुवश्च’

(

३-२-१३८

)

इत्यत्र,

अनुक्तसमुच्चयार्थकचकारेणास्यापि

इष्णुच्

ताच्छीलिकः।

]

]

25

[

[

३।

यङन्तात्

पचाद्यचि

(

३-१-१३४

),

‘यङोऽचि

च’

(

२-४-७४

)

इति

लुकि,

इकारस्य

संयोगपूर्वकत्वात्

‘अचि

श्नुधातु--’

(

६-४-७७

)

इत्यनेन

इयङ्।

]

]

26

[

[

४।

‘क्षय्यजय्यौ

शक्यार्थे’

(

६-१-८१

)

इत्यनेन

यति

अयादेशो

निपात्यते।

शक्या-

र्थादन्यत्र

यति,

गुणे

क्षेयम्

इत्येव।

क्षेयम्

=

पापम्।

]

]

27

[

[

५।

यकि,

‘अकृत्सार्वधातुकयोः’

(

७-४-२५

)

इति

दीर्घः।

]

]

28

[

[

६।

भिदादिपाठात्

‘षिद्

भिदादिभ्यः--’

(

३-३-१०४

)

इत्यङ्।

इयङादेशः।

]

]

29

[

[

७।

‘क्षियः’

(

६-४-५९

)

इति

ल्यपि

दीर्घः।

]

]

Capeller German

महीक्षित्

Masculine.

Erdherrscher,

König.