Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोकनाथः (lokanAthaH)

 
Apte Hindi Hindi

लोकनाथः

पुंलिङ्गम्

लोकः-नाथः

-

ब्रह्मा

लोकनाथः

पुंलिङ्गम्

लोकः-नाथः

-

विष्णु

लोकनाथः

पुंलिङ्गम्

लोकः-नाथः

-

शिव

लोकनाथः

पुंलिङ्गम्

लोकः-नाथः

-

"राजा,

प्रभु"

लोकनाथः

पुंलिङ्गम्

लोकः-नाथः

-

बुद्ध

लोकनाथः

पुंलिङ्गम्

लोकः-नाथः

-

सूर्य

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Tamil Tamil

லோகநாத2:

:

பிரம்மா,

விஷ்ணு,

சிவன்,

அரசன்.

Kalpadruma Sanskrit

लोकनाथः,

पुंलिङ्गम्

(

लोकानां

नाथः

)

बुद्धः

इतित्रिकाण्डशेषः

(

यथा,

राजतरङ्गिण्याम्

।१३८

।“लोके

भगवतो

लोकनाथादारभ्य

केचनये

जन्तवो

गतक्लेशान्

बोधिसत्तानवेहि

तान्

)ब्रह्मा

इति

शब्दरत्नावली

विष्णुः

इतितस्य

सहस्रनामस्तोत्रम्

शिवः

यथा,

--“अकिञ्चनः

सन्

प्रभवः

सम्पदांस

लोकनाथः

पितृसद्मगोचरः

।स

भीमरूपः

शिव

इत्युदीर्य्यतेन

सन्ति

याथार्थ्यविदः

पिणाकिनः

”इति

कुमारसम्भवम्

(

तथा

महालिङ्गार्च्चनतन्त्रे

शिवशतनाम-स्तोत्रे

।“त्रैलोक्ये

लोकनाथश्च

रुद्रलोके

महेश्वरः

”वटिकौषधविशेषः

तद्यथा,

--“पारदं

गन्धकञ्चैव

समभागं

विचूर्णयेत्

।मृताभ्रं

रसतुल्यञ्च

पुनस्तेनैव

मर्द्दयेत्

रसाद्द्विगुणलौहञ्च

लौहतुल्यञ्च

ताम्रकम्

।भस्मवराटिकायाश्च

ताम्रतस्त्रिगुणं

क्षिपेत्

नागवल्लीदलेनैव

मर्द्दयेद्यत्नतो

भिषक्

।पचेद्गजपुटेनैव

स्वाङ्गशीतं

समुद्धरेत्

यकृत्प्लीहोदरहरः

गुल्मश्वयथुनाशनः

।पिप्पलीमधुसंयुक्तां

सगुडां

वा

हरीतकीम्

गोमूत्रञ्च

पिबेच्चानु

गुडं

वा

जीरकान्वि-तम्

”इति

लोकनाथो

रसः

इति

वैद्यकरसेन्द्रसार-संग्रहे

यकृत्प्लीहाधिकारे

*

लोकप्रभौ,

त्रि

यथा,

गो

रामायणे

३३

१६

।“लोकनाथस्य

रामस्य

पीडया

पीडितं

जगत्

।अपर्व्वणीव

सोमस्य

राहुग्रहणपीडया

)