Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मृत्पात्रम् (mRtpAtram)

 
Apte Hindi Hindi

मृत्पात्रम्

नपुंलिङ्गम्

मृद्-पात्रम्

-

"भाण्डम्,

मिट्टी

का

बर्तन,

चिकनी

मिट्टी

के

बने

पात्र"

Wordnet Sanskrit

Synonyms

मृत्पात्रम्,

मृत्कांस्यम्,

कुहनम्,

पार्थिवः

(Noun)

मृत्तिकया

निर्मितं

पात्रम्।

"श्यामा

मृत्पात्रेण

चायं

पिबति।"

Synonyms

मृत्पात्रम्

(Noun)

घृत-सन्धितशाकादीन्

स्थापयितुम्

उपयुक्तं

कर्णरहितं

कम्बुग्रीवादिमत्

मृदा

निर्मितं

तथा

श्लक्ष्णीकृतं

पात्रम्।

"मृत्पात्रम्

लवणशाकादीनां

संधानार्थे

उपयुज्यते।"