Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अधिपतिः (adhipatiH)

 
Apte English

अधिपतिः

[

adhipatiḥ

],

[

अधिकः

पतिः

]

Equal or equivalent to, same as.

अधिपः.

A

part

of

the

head

where

the

wound

proves

immediately

fatal

(

मस्तकाभ्यन्तरोपरिष्टात्

शिरासन्धिसन्निपातो

रोमावर्तो$धिपतिः,

तत्रापि

सद्यो

मरणम्

Suśr.

Apte 1890 English

अधिपतिः

[

अधिकः

पतिः

]

1

=

अधिपः.

2

A

part

of

the

head

where

the

wound

proves

immediately

fatal

(

मस्तकाभ्यंतरोपरिष्टात्

शिरासंधिसन्निपातो

रोमावर्तोधिपतिः,

तत्रापि

सद्यो

मरणम्

Suśr.

)

Apte Hindi Hindi

अधिपतिः

पुंलिङ्गम्

-

"अधि+पा+क,

डति

वा"

"स्वामी,

शासक,

राजा,

प्रभु,

प्रधान"

Wordnet Sanskrit

Synonyms

राज्यपालः,

अध्यक्षः,

अधिपतिः,

अधिष्ठाता,

अधिकारी,

अधिपः,

शासिता,

प्रशासिता,

शास्ता,

अनुशासकः,

अधिकृतः

(Noun)

केन्द्रशासनेन

नियुक्तः

राज्यस्य

प्रधान

शासकः।

"भारते

राज्यपालस्य

निर्वाचनं

सामान्यवरणेन

भवति।"

Synonyms

पतिः,

भर्ता,

स्वामी,

आर्यपुत्रः,

कान्तः,

प्राणनाथः,

रमणः,

वरः,

गृही,

गुरुः,

हृदयेशः,

जामाता,

सुखोत्सवः,

नर्मकीलः,

रतगुरुः,

धवः,

परिणेता,

ईश्वरः,

ईशिता,

अधिपतिः,

नेता,

परिवृढः

(Noun)

स्त्रियः

पाणिग्रहीता।

"अलकायाः

पतिः

अधिकारभ्रंशात्

स्वकुटुम्बस्य

पालनं

कर्तुम्

असमर्थत्वेन

अतीव

दुःखी

अभवत्।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

अधिपतिः,

पुंलिङ्गम्

(

अधिपाति

रक्षति

अधि

+

पा

+डति

)

प्रभुः

स्वामी

इति

हलायुधः

(

यथारघुवंशे

“वचो

निशस्याधिपतिर्दिवौकसां”

)