Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुहनम् (kuhanam)

 
Apte Hindi Hindi

कुहनम्

नपुंलिङ्गम्

-

कु

-

हन्

-

अच्

छोटा

मिट्टी

का

बर्तन

कुहनम्

नपुंलिङ्गम्

-

कु

-

हन्

-

अच्

शीशे

का

बर्तन

Wordnet Sanskrit

Synonyms

मृत्पात्रम्,

मृत्कांस्यम्,

कुहनम्,

पार्थिवः

(Noun)

मृत्तिकया

निर्मितं

पात्रम्।

"श्यामा

मृत्पात्रेण

चायं

पिबति।"

KridantaRupaMala Sanskrit

1

{@“कुह

विस्मापने”@}

2

अदन्तः,

आगर्वीयः।

3

कुहकः

4

-हिका,

चुकुहयिषकः-षिका

5

कुहयिता-त्री,

चुकुहयिषिता-त्री

6

कुहयमानः,

चुकुहयिषमाणः

कुहयिष्यमाणः,

चुकुहयिषिष्यमाणः

7

कुट्-कुड्-कुहौ-कुहः

--

8

कुहितम्-तः,

चुकुहयिषितः-तवान्

कुहः,

चुकुहयिषुः

कुहयितव्यम्,

चुकुहयिषितव्यम्

9

कुहनीयम्,

चुकुहयिषणीयम्

कुह्यम्,

चुकुहयिष्यम्

ईषत्कुहः-दुष्कुहः-सुकुहः

--

कुह्यमानः,

चुकुहयिष्यमाणः

कुहः,

चुकुहयिषः

कुहयितुम्,

चुकुहयिषितुम्

कुहना,

चुकुहयिषा

कुहनम्,

चुकुहयिषणम्

कुहयित्वा,

चुकुहयिषित्वा

10

सङ्कुहय्य,

सञ्चुकुहयिष्य

कुहम्

२,

कुहयित्वा

२,

चुकुहयिषम्

चुकुहयिषित्वा

11

कुहूः।

12

प्रासङ्गिक्यः

01

(

२३७

)

02

(

१०-चुरादिः-१९०१।

सक।

सेट्।

आत्म।

)

03

[

[

१।

अदन्तत्वात्

‘अतो

लोपः’

(

६-४-४८

)

इति

अलोपस्य

स्थानिवद्भावाल्लघूपधगुणो

न।

एवं

सर्वत्रापि।

]

]

04

[

[

आ।

‘द्रष्टॄणां

कुहकोऽथ

शूरयितृभिः

स्तुत्योऽसिना

वीरयां-

चक्रे

स्थूलितभीतिरर्थितवधः

सत्राशनैर्गर्धितैः।।’

धा।

का।

३-५८।

]

]

05

[

पृष्ठम्०२२७+

२१

]

06

[

[

१।

‘आगर्वादात्मनेपदिनः’

(

गणसूत्रं

चुरादौ

)

इत्यात्मनेपदम्।

]

]

07

[

[

२।

‘हो

ढः’

(

८-२-३१

)

इति

ढत्वे

जश्त्वचर्त्वयोश्च

रूपम्।

]

]

08

[

[

३।

‘निष्ठायां

सेटि’

(

६-४-५२

)

इति

णिलोपः।

]

]

09

[

[

४।

‘णेरनिटि’

(

६-४-५१

)

इति

णिलोपः।

]

]

10

[

[

५।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

11

[

[

६।

‘नृतिशृघ्योः

कूः’

(

द।

उ।

१-१७४

)

इत्यत्र

बाहुलकादस्मादपि

धातोः

कूप्रत्यये

कुहूः

=

‘--सा

नष्टेन्दुकला

कुहूः।’

इत्यमरः।

‘कुहूः

स्त्री

कोकिलालापनष्टेन्दु-

कलदर्शयोः।’

इति

अमरसुधायाम्।

]

]

12

[

पृष्ठम्०२२८+

२८

]