Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महीपालः (mahIpAlaH)

 
Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Synonyms

महीपालः

(Noun)

राजपुत्रनामविशेषः

"महीपालः

इति

नैकेषां

राजपुत्राणां

नाम

वर्तते"

Kalpadruma Sanskrit

महीपालः,

पुंलिङ्गम्

(

महीं

पालयतीति

पाल

+अण्

)

राजा

यथा,

मार्कण्डेयपुराणे

।८८

६१

।“स

पपात

महीपृष्ठे

शस्त्रसंघसमाहतः

।नीरक्तश्च

महीपाल

!

रक्तवीजो

महासुरः

”(

राजविशेषः

यथा,

कथासरित्सागरे

।५६

।“चन्द्रस्वामिन्

!

महीपालो

नाम्ना

कार्य्यःसुतस्त्वया

।राजा

भूत्वाचिरं

यस्मात्

पालयिष्यत्ययंमहीम्

)