Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वामी (svAmI)

 
Spoken Sanskrit English

स्वामी

-

svAmI

-

Masculine

-

boss

स्वामी

सर्वत्र

अस्ति

चेत्

किमर्थं

सर्वे

देवालयं

गत्वा

तं

प्रार्थयन्ति

इति

बालकः

मातरं

पृष्टवान्

-

svAmIsarvatraasticetkimarthaMsarvedevAlayaMgatvAtaMprArthayantiitibAlakaHmAtaraMpRSTavAn

-

Sentence

-

“IfGodiseverywherewhyeveryonegoestothetempletopraytoHim”theboyasked[

his

]mother.

स्वामी

-

svAmI

-

Masculine

-

owner

स्वामी

-

svAmI

-

Masculine

-

proprietor

स्वामी

svAmI

Masculine

proprietor

ईशितृ

IzitR

Masculine

proprietor

स्वामिन्

svAmin

Masculine

proprietor

पूर्वाधिकारिन्

pUrvAdhikArin

Masculine

former

proprietor

पुत्रैश्वर्य

putraizvarya

Neuter

son's

proprietorship

महापद्मपति

mahApadmapati

Masculine

proprietor

of

millions

बहुस्वामिक

bahusvAmika

Adjective

having

many

owners

or

proprietors

पिङ्गाश

piGgAza

Masculine

head

man

or

proprietor

of

a

village

स्वत्वास्पद

svatvAspada

Neuter

that

in

which

any

one

has

proprietorship

परोक्षभोग

parokSabhoga

Masculine

enjoyment

or

possession

of

anything

in

the

proprietor's

absence

Hindi Hindi

मास्टर

Wordnet Sanskrit

Synonyms

स्वामी

(Noun)

साधूनां

कृते

सम्बोधनम्।

"अद्य

अस्माकं

ग्रामे

स्वामी

माधवानन्दः

आगतः।"

Synonyms

पतिः,

भर्ता,

स्वामी,

आर्यपुत्रः,

कान्तः,

प्राणनाथः,

रमणः,

वरः,

गृही,

गुरुः,

हृदयेशः,

जामाता,

सुखोत्सवः,

नर्मकीलः,

रतगुरुः,

धवः,

परिणेता,

ईश्वरः,

ईशिता,

अधिपतिः,

नेता,

परिवृढः

(Noun)

स्त्रियः

पाणिग्रहीता।

"अलकायाः

पतिः

अधिकारभ्रंशात्

स्वकुटुम्बस्य

पालनं

कर्तुम्

असमर्थत्वेन

अतीव

दुःखी

अभवत्।"

Synonyms

स्वामी,

अधिपति,

अधिप,

अधिभू,

अधीश,

अधीश्वर,

अर्य

(Noun)

यः

केषामपि

वस्त्वादीनां

अधिकीरान्

समाभुनक्ति।

"स्वामी

भृत्यम्

अभिक्रुध्यति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

स्वामी,

[

न्

]

त्रि,

(

स्वमस्वास्तीतिः

स्व

+

“स्वामि-न्नैश्वर्य्ये

।”

१२६

इति

आमिन्प्रत्ययेनतिपातितः

)

अधिपतिः

तत्पर्य्यायः

ईश्वरः२

एतिः

ईशिता

अधिभूः

नायकः

६नेता

प्रभुः

परिवृढः

अधिपः

१०

।इत्यमरः

१०

अवमतिः

११

ईशः१२

आर्य्यः

१३

इति

जटाधरः

पालकः

१४

।इति

शब्दरत्नावली

स्वामी,

[

न्

]

पुंलिङ्गम्

(

स्वमस्यास्तीति

स्व

+

आमिन्

)कार्त्तिकेयः

इति

मेदिनी

राजा

यथा,

--“स्वाम्यमात्यः

सुहृत्

कोषो

राष्ट्रदुर्गबलानि

।राज्याङ्गानि

प्रकृतयः

पौराणां

श्रेणयोऽपि

”इत्यमरः

१७

विभुः

हरः

हरिः

इति

शब्दरत्नावली

गुरुः

भर्त्ता

इति

धरणिः

वात्स्ययनमनिः

।इति

त्रिकाण्डशेषः

गरुडः

इति

केचित्

अतीतकल्मीयार्हद्धेदः

इति

हेमचन्द्रः

परम-हंसः

यथा,

श्रीधरस्वामिप्रभृतयः

*

स्वाम्यर्थमरणफलं

यथा,

वह्निपुराणे

संग्राम-प्रशंमानामाध्याये

।“शृङ्गिभिर्दंष्ट्रिभिर्व्वापि

तथा

म्लेच्छैश्च

तस्करैः

।स्वाम्यर्थेये

हता

राजन्

तेषांस्वर्गो

संशयः

हते

गोस्वामिविप्रार्थे

नरमेधफलं

हि

तत्

”स्वामिप्रशंसा

यथा,

--“स्त्रीगर्व्वः

पतिसौभाग्याद्वर्द्धते

दिने

दिने

।सुस्त्री

चेद्विभवो

यस्मात्तं

भजेद्धर्म्मतः

सदा

पतिर्बन्धुः

कुलस्वीणामधिदेवः

सदा

पतिः

।परं

मम्पतस्वरूपश्च

सुखरूपश्च

मूर्त्तिमान्

धर्म्मदः

सुखदः

शश्वत्

प्रीतिदः

शान्तिदःसदा

।सम्मानदो

मानदश्च

मान्यश्च

मानखण्डनः

सारात्सारतमः

स्वामी

बन्धूनां

बन्धुदर्शनः

।न

भर्त्तुः

समो

बन्धुर्बन्धोर्बन्धुषु

दृश्यते

भरणादेव

भर्त्तारं

पालनात्

पतिरुच्यते

।शरीरेशाच्च

स्वामी

कामदात्

कान्त

उच्यते

।बन्धुश्च

सुखबन्धाच्च

प्रीतिदानात्

प्रियः

परः

।ऐश्वर्य्यदानादीशश्च

प्राणेशात्

प्राणनाथकः

रतिदानाच्च

रमणः

प्रियो

नास्ति

प्रियात्

परः

।पुन्नस्तु

स्वामिनः

शुक्रात्

जायते

तेन

प्रियः

शतपुत्त्रात्

परः

स्वामी

कुलजानां

प्रियः

सदा

।असत्कुलप्रसूता

या

कान्तं

विज्ञातुमक्षमा

स्नानञ्च

सर्व्वतोर्थेषु

सर्व्वयज्ञेषु

दीक्षणम्

।प्रादक्षिण्यं

पृथिव्याश्च

सर्व्वाणि

तपांसि

सर्व्वाण्येव

व्रतानीति

महादानानि

यानि

।उपोषणानि

पुण्यानि

यान्यन्यानि

विश्वतः

गुरुसेवा

विप्रसेवा

देवसेवादिकञ्च

यत्

।स्वामिनः

पादसेवायाः

कलां

नार्हन्ति

षोड-शीम्

गुरुविप्रेष्टदेवेषु

सर्व्वेभ्यश्च

पतिर्गुरुः

इति

व्रह्मवैवर्त्ते

प्रकृतिखण्डे

४२

२०

--

३०