Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अधिपः (adhipaH)

 
Apte English

अधिपः

[

adhipḥ

],

[

अधिपाति,

अधि-पा-क

]

A

lord,

ruler,

king,

sovereign,

head

अथ

प्रजानामधिपः

प्रभाते

Raghuvamsa (Bombay).

2.1

mostly

in

Compound.

नराधिपः

lord

of

men,

king

गज˚

a

lordly

elephant

Et cætera.

Apte 1890 English

अधिपः

[

अधिपाति,

अधि-पा-क

]

A

lord,

ruler,

king,

sovereign,

head

अथ

प्रजानामधिपः

प्रभाते

R.

2.

1

mostly

in

comp

नराधिपः

lord

of

men,

king

गज°

a

lordly

elephant

&c.

Apte Hindi Hindi

अधिपः

पुंलिङ्गम्

-

"अधि+पा+क,

डति

वा"

"स्वामी,

शासक,

राजा,

प्रभु,

प्रधान"

Wordnet Sanskrit

Synonyms

राज्यपालः,

अध्यक्षः,

अधिपतिः,

अधिष्ठाता,

अधिकारी,

अधिपः,

शासिता,

प्रशासिता,

शास्ता,

अनुशासकः,

अधिकृतः

(Noun)

केन्द्रशासनेन

नियुक्तः

राज्यस्य

प्रधान

शासकः।

"भारते

राज्यपालस्य

निर्वाचनं

सामान्यवरणेन

भवति।"

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Kalpadruma Sanskrit

अधिपः,

त्रि,

(

अधिपाति

रक्षति

अधि

+

पा

+

)अधिपतिः

स्वामी

इत्यमरः

राजा

इतित्रिकाण्डशेषः

(

यथा

रघुवंशे

--

अथ

प्रजा-नामधिपः

प्रभाते

)

KridantaRupaMala Sanskrit

1

{@“पा

रक्षणे”@}

2

‘पाने

पिबति,

रक्षायां

पाति,

पायति

शोषणे।।’

3

इति

देवः।

4

पायकः-यिका,

5

पालकः-

6

गोपालकः-लिका,

पिपासकः-सिका,

7

पापायकः-यिका

8

पाता-पात्री,

पालयिता-त्री,

पिपासिता-त्री,

पापायिता-त्री

9

पान्-न्ती-

10

ती,

पालयन्-न्ती,

पिपासन्-न्ती

--

पास्यन्-न्ती-ती,

पालयिष्यन्-न्ती-ती,

पिपासिष्यन्-न्ती-ती

--

11

12

व्यतिपानः,

पालयमानः,

13

व्यतिपिपासमानः,

पापायमानः

व्यतिपास्यमानः,

पालयिष्यमाणः,

व्यतिपिपासिष्यमाणः,

पापायिष्यमाणः

14

नपात्-नपातौ-नपातः,

15

तनूनपात्,

अपान्नपात्,

अपोनपात्

पातम्-तः-तवान्,

पालितः,

पिपासितः,

पापायितः-तवान्

16

विश्वपाः-सुपाः,

17

गोपः-नृपः,

18

अधिपः,

19

पायः,

20

गोपायी,

21

नगरपायी,

22

पपिवान्,

पालः,

23

गोपालः,

पिपासुः,

पापाः

पातव्यम्,

पालयितव्यम्,

पिपासितव्यम्,

पापायितव्यम्

24

प्रपाणीयम्-प्रपानीयम्,

पालनीयम्,

पिपासनीयम्,

पापायनीयम्

पेयम्,

पाल्यम्,

पिपास्यम्,

पापाय्यम्

25

ईषत्पानः-दुष्पानः-सुपानः

--

--

पायमानः,

पालयमानः,

पिपास्यमानः,

पापाय्यमानः

26

पायः,

पालः,

पिपासः,

पापायः

पातुम्,

पालयितुम्,

पिपासितुम्,

पापायितुम्

पातिः,

27

सम्पातिः,

पालना,

पिपासा,

पापाया

पात्वा,

पालयित्वा,

पिपासित्वा,

पापायित्वा

प्रपाय,

प्रपाल्य,

प्रपिपास्य,

प्रपापाय्य

पायम्

२,

पात्वा

२,

पालम्

२,

पालयित्वा

२,

पिपासम्

२,

पिपासित्वा

२,

पापायम्

पापायित्वा

28

पतिः,

29

निपातनात्

धातोरित्वम्।

पातीति

पिता

=

जनकः।

]

]

पिता,

30

इति

पप्रत्यये

रूपम्।

दुर्जनैः

पायते

इति

पापम्

=

कायवाङ्मनोदुश्चरितम्।

]

]

पापम्,

31

इति

डुम्सुन्प्रत्यये,

टिलोपे

रूपम्।

पातीति

पुमान्

=

नरः।

]

]

पुमान्,

32

पाथः।

प्रासङ्गिक्यः

01

(

९८८

)

02

(

२-अदादिः-१०५६।

सक।

अनि।

पर।

)

03

(

श्लो।

)

04

[

[

६।

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञादिष्वपि

ज्ञेयम्।

]

]

05

[

[

७।

‘पातेर्लुग्

वक्तव्यः’

(

वा।

७-३-३७

)

इति

ण्यन्ते

सर्वत्र

लुगागमः।

]

]

06

[

[

८।

गवां

पालकः

गोपालकः।

‘नित्यं

क्रीडाजीविकयोः’

(

२-२-१७

)

इत्यनेन

जीविकार्थ-

कस्य

नित्यसमासः।

]

]

07

[

[

९।

‘गापोर्ग्रहणे

इण्पिबत्योर्ग्रहणम्’

(

वा।

२-४-७७

)

इति

वचनादस्य

लुग्विकरणत्वेन,

‘लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य’

(

परिभाषा

९१

)

इत्यनेन

‘घुमास्था-

गापा--’

(

६-४-६६

)

इत्यादिषु

नास्य

ग्रहणम्।

तेन

ईत्वादिकमस्य

नेति

ज्ञेयम्।

तेन

यङन्ताण्ण्वुलि

द्वित्वे,

अभ्यासह्रस्वे

च,

‘दीर्घोऽकितः’

(

७-४-८३

)

इत्यभ्या-

सस्य

दीर्घः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

[

आ।

‘यद्भागिभाजोऽपि

हि

जानते

तान्

ज्ञेयं

यदष्टादश

यश्च

पाता’

वा।

वि।

२।

५३।

]

]

09

[

[

१०।

शत्रन्तात्

स्त्रियाम्,

‘आच्छीनद्योर्नुम्’

(

७-१-८०

)

इति

नुम्बिकल्पः।

]

]

10

[

[

B।

‘पान्त्यः

शिशून्,

धान्यधनानि

रान्त्यो,

लान्त्यश्च

काश्चित्

कुसुमानि

दान्त्यः।।’

धा।

का।

२।

४९।

]

]

11

[

पृष्ठम्०८५७+

२७

]

12

[

[

१।

‘कर्तरि

कर्मव्यतीहारे’

(

१-३-१४

)

इति

कर्मव्यतीहारे

शानच्।

]

]

13

[

[

२।

सन्नन्तात्

‘पूर्ववत्

सनः’

(

१-३-६२

)

इत्यनेन

कर्मव्यतीहारे

शानच्।

]

]

14

[

[

३।

पातीति

नपात्

=

नप्ता।

‘नभ्राण्नपात्--’

(

६-३-७५

)

इत्यत्र

निपातनात्

नञ्तत्पुरुषे

नञः

प्रकृतिभावः,

क्विपि

तुगागमश्च।

तन्वा

पातीति

तनून-

पात्

=

अग्निरिन्द्रश्च।

अपोनपात्,

अपांनपात्

इत्यपि

देवताविशेषवाचके

पदे।

सर्वेऽप्येते

क्विबन्ताः।

प्रक्रिया

पूर्ववत्।

]

]

15

[

[

आ।

‘बभार

बाष्पैर्द्विगुणीकृतं

तनुः

तनूनपाद्

धूमवितानमाधिजैः।।’

शि।

व।

१।

६२।

]

]

16

[

[

४।

विश्वं

पातीति

विश्व

पाः।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

विचि

रूपमेवम्।

एवं

सुपाः

इत्यत्रापि।

]

]

17

[

[

५।

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्मण्युपपदे

कर्तरि

कप्रत्ययः।

एवं

नृपः

इत्यादिष्वपि

ज्ञेयम्।

]

]

18

[

[

६।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

]

]

19

[

[

७।

‘श्याऽऽद्व्यध--’

(

३-१-१४१

)

इत्यादिना

आदन्तलक्षणे

कर्तरि

णप्रत्यये

रूपम्।

]

]

20

[

[

८।

‘व्रते’

(

३-२-८०

)

इति

णिनिप्रत्यये

युगागमः।

]

]

21

[

[

९।

‘सुप्यजातौ

णिनिस्ताच्छील्ये’

(

३-२-७८

)

इति

णिनिप्रत्ययः।

]

]

22

[

[

१०।

छान्दसोऽपि

क्वसुरत्र

धातौ

भवतीति

‘विभाषा

पूर्वाह्णापराह्णाभ्याम्’

(

४-३-२४

)

इत्यत्र

भाष्ये

‘पपुष

आगतं

पपिवद्रूप्यम्--’

इति

प्रयोगाज्ज्ञायते।

तेन

क्वसुप्रत्यये,

लिड्वद्भावेन

द्विर्वचने,

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्याकार-

लोपे,

‘वस्वेकाजाद्घसाम्’

(

७-२-६७

)

इतीडागमे

रूपम्।

]

]

23

[

[

११।

गाः

पालयतीति

गोपालः।

‘कर्मण्यण्’

(

३-२-१

)

इति

ण्यन्तादस्मादण्प्रत्ययः।

]

]

24

[

[

१२।

‘शेषे

विभाषा--

(

८-४-१८

)

इत्यनेन

णत्ववि

कल्पः।

]

]

25

[

[

१३।

‘आतो

युच्’

(

३-३-१२८

)

इति

ईषदाद्युपपदेषु

खलपवादो

युच्।

]

]

26

[

पृष्ठम्०८५८+

२९

]

27

[

[

१।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

संज्ञायां

क्तिच्।

पुंल्लिङ्गोऽयम्।

सम्पातिः

=

जटायुभ्राता।

]

]

28

[

[

२।

‘पातेर्डतिः’

(

द।

उ।

१।

२७।

)

इति

डतिप्रत्ययः।

पातीति

पतिः

=

नायकः।

]

]

29

[

[

३।

औणादिके

(

द।

उ।

२।

३।

)

तृन्प्रत्यये,

तृच्प्रत्यये

वा

रूपम्।

तत्र

[

द।

उ।

२।

३।

]

30

[

[

४।

‘पानीविषिभ्यः

पः’

[

द।

उ।

७।

२।

]

31

[

[

५।

‘पातेर्डुम्सुन्’

[

द।

उ।

९।

४८।

]

32

[

[

६।

‘पातेर्बले

जुट्

\n\n

उदके

थुट्

च,

अन्ने

च’

[

द।

उ।

९-६३

तः

५।

इति

बलेऽभिधेये

जुडागमे

पाजः

=

अग्निः

\n\n

जलेऽभिधेये

अन्ने

च,

थुडागमे

पाथः

=

जलमन्नं

च।

]

]