Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पृथिवीक्षित् (pRthivIkSit)

 
Shabda Sagara English

पृथिवीक्षित्

Masculine.

(

-क्षित्

)

A

king.

Etymology

पृथिवी,

and

क्षित्

who

rules.

Capeller Eng English

पृथिवीक्षित्

adjective

inhabiting

or

ruling

the

earth

masculine

prince,

king.

Yates English

पृथिवी-क्षित्

(

त्

)

5.

Masculine.

A

king.

Wilson English

पृथिवीक्षित्

Masculine.

(

-क्षित्

)

A

king.

Etymology

पृथिवी,

and

क्षित्

who

rules.

Monier Williams Cologne English

पृथिवी—क्षित्

Masculine, Feminine, Neuter

dwelling

on

or

ruling

over

the

पृथिवी—क्षित्

masculine gender.

a

prince,

king,

kātyāyana-śrauta-sūtra

chāndogya-upaniṣad

et cetera.

Apte Hindi Hindi

पृथिवीक्षित्

पुंलिङ्गम्

पृथिवी-क्षित्

-

राजा

Shabdartha Kaustubha Kannada

पृथिवीक्षित्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರಾಜ

/ದೊರೆ

निष्पत्तिः

क्षि

(

क्षयैश्वर्ययोः

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

पृथिव्यां

क्षियति

प्रयोगाः

"राजान्तकरणावेतौ

द्वै

दोषौ

पृथिवीक्षिताम्"

उल्लेखाः

मनु०

९-२२१

L R Vaidya English

pfTivI-kzit

{%

m.

%}

a

king.

Bopp Latin

पृथिवीक्षित्

m.

(

e

पृथिवी

et

क्षित्

q.

v.

)

terrae

domina-

tor,

rex.

N.

5.

4.

Lanman English

pṛthivī-kṣit,

a.

earth-ruling

as

m.

prince.

Wordnet Sanskrit

Synonyms

नृपः,

नृपतिः,

राजा,

भूपतिः,

भूपः,

भूपालः,

महीपतिः,

पार्थिवः,

पार्थः,

पृथिवीपतिः,

पृथिवीपालः,

भूमिपः,

भूमिपतिः,

महीक्षित्,

महीपः,

महीपालः,

क्षितिपः,

क्षितिपतिः,

क्षितिपालः,

पृथिवीक्षित्,

नरेश्वरः,

नराधिपः,

नरेशः,

नरेन्द्रः,

प्रजेश्वरः,

प्रजापः,

प्रजापतिः,

जगतीपतिः,

अवनीश्वरः,

जगतीपालः,

जगत्पतिः,

अवनीपतिः,

अवनीपालः,

अवनीशः,

क्षितीक्षः,

क्षितीश्वरः,

पृथिवीशकः,

भूमिभृत्,

क्षितिभृत्,

भूभृत्,

क्ष्माभृत्,

क्ष्मापः,

वसुधाधिपः,

अधिपः,

अधिपतिः,

नायकाधिपः,

महीभुक्,

जगतीभुक्,

क्ष्माभुक्,

भूभुक्,

स्वामी,

प्रभुः,

भगवान्,

छत्रपः,

छत्रपतिः,

राज्यभाक्,

लोकपालः,

लोकेशः,

लोकेश्वरः,

लोकनाथः,

नरदेवः,

राट्,

इरावान्

(Noun)

राष्ट्रस्य

जातेः

वा

प्रधानशासकः।

"त्रेतायुगे

श्रीरामः

अयोध्यायाः

नृपः

आसीत्।"

Vachaspatyam Sanskrit

पृथिवीक्षित्

पुंलिङ्गम्

क्षि--ऐश्वर्य्ये

क्विप्

त०

भूमीशे

नृपे

Capeller German

पृथिवीक्षित्

die

Erde

bewohnend

o.

beherrschend

Masculine.

Fürst,

König.