Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हृदयम् (hRdayam)

 
Apte English

हृदयम्

[

hṛdayam

],

1

The

heart,

soul,

mind

हृदये

दिग्धशरैरिवाहतः

Kumârasambhava (Bombay).

4.25

so

अयोहृदयः

Raghuvamsa (Bombay).

9.9

पाषाणहृदय

Et cætera.

The

bosom,

chest,

breast

बाणभिन्नहृदया

निपेतुषी

Raghuvamsa (Bombay).

11.19.

Love,

affection.

The

interior

or

essence

of

anything.

The

secret

science

अश्व˚,

अक्ष˚

Et cætera.

ऋतुपर्णो

नलसखो

यो$श्वविद्यामयान्नलात्

दत्वा$क्षहृदयं

चास्मै

सर्वकामस्तु

तत्सुतः

Bhag.9.9.17.

True

or

divine

knowledge.

The

Veda.

Wish,

intention

एवं

विरिञ्चादिभिरीडितस्तद्विज्ञाय

तेषां

हृदयं

तथैव

Bhágavata (Bombay).

8.6.16.

Equal or equivalent to, same as.

अहंकारम्

quod vide, which see.

मनो

विसृजते

भावं

बुद्धिरध्यवसायिनी

हृदयं

प्रियाप्रिये

वेद

त्रिविधा

कर्मचोदना

Mahâbhârata (Bombay).

*

12.248.1.

Compound.

-आत्मन्

Masculine.

a

heron.

-आविध्a.

heart-rending,

heart-piercing

रोचनैर्भूषितां

पम्पामस्माकं

हृदयाविधम्

Bhaṭṭikâvya.

6.73.

-ईशः,

-ईश्वरः

a

husband.

(

-शा,

-री

Feminine.

)

a

wife.

a

mistress.

-उदङ्कः

heaving

of

the

heart.

-उद्वेष्टनम्

contraction

of

the

heart.-उन्मादकर

Adjective.

bewitching

hearts.

-कम्पः

tremor

of

the

heart,

palpitation.

-क्लमः

weakness

of

the

heart.-क्षोभः

agitation

of

the

heart.

-ग्रन्थिः

anything

which

binds

the

soul

or

grieves

the

heart

(

as

अविद्यारूपसंसार-

बन्धन

)

भिद्यते

हृदयग्रन्थिश्छिद्यन्ते

सर्वसंशयाः

Muṇd.2.2.8.

-ग्रहः

spasm

of

the

heart.

-ग्राहिन्

Adjective.

heart-captivating.-चोरः

one

who

steals

the

heart

or

affections.

-छिद्

Adjective.

heart-rending,

heart-piercing.

-जः

a

son.

-ज्ञ

Adjective.

knowing

the

heart

or

its

secret.

-दाहिन्

Adjective.

heart-burning.-दीपः,

-दीपकः

Name.

of

a

glossary

of

materia

medica

by

Vopadeva.

-दौर्बल्यम्

faint-heartedness.

-पुरुषः

beating

of

the

heart.

-प्रमाथिन्

Adjective.

agitating

the

heart

क्व

रुजा

हृदयप्रमाथिनी

क्व

ते

विश्वसनीयमायुधम्

Mâlavikâgnimitra (Bombay).

3.1.

-प्रस्तर

Adjective.

cruel.

-रज्जुः

(

in

geom.

)

a

central

line.

-रोगः,

-शल्यम्

a

thorn

or

wound

in

the

heart,

a

heartdisease

Parasmaipada.

VI.3.51

समुत्खाता

नन्दा

नव

हृदयशल्या

इव

भुवः

Mudrârâkshasa (Bombay),

1.13.

लेखः

knowledge.

heart-ache,

anxiety.

-विध्,

-वेधिन्

Adjective.

heart-piercing.

-विरोधः

oppression

of

the

heart.

-वृत्ति

Feminine.

disposition

of

the

heart.

-शैथिल्यम्

depression,

faintheartedness.

-शोषणa.

heart-withering.

-संघट्टः

paralysis

of

the

heart.-संमित

Adjective.

breast-high.

-स्थ

Adjective.

being

or

cherished

in

the

heart.

-स्थानम्

the

breast,

bosom.

Apte Hindi Hindi

हृदयम्

नपुंलिङ्गम्

-

"हृ

+

कयन्,

दुक्

आगमः"

"दिल,

आत्मा,

मन"

हृदयम्

नपुंलिङ्गम्

-

-

"वक्षःस्थल,

सीना,

छाती"

हृदयम्

नपुंलिङ्गम्

-

-

"प्रेम,

अनुराग"

हृदयम्

नपुंलिङ्गम्

-

-

किसी

चीज़

का

रस

या

आन्तरिक

भाग

हृदयम्

नपुंलिङ्गम्

-

-

"रहस्य

विज्ञान,

अश्व,

अक्ष"

हृदयम्

नपुंलिङ्गम्

-

"हृ+कयन्,

दुकागमः"

"मन,

दिल,

आत्मा"

हृदयम्

नपुंलिङ्गम्

-

"हृ+कयन्,

दुकागमः"

छाती

हृदयम्

नपुंलिङ्गम्

-

"हृ+कयन्,

दुकागमः"

"प्रेम,

अनुराग"

हृदयम्

नपुंलिङ्गम्

-

"हृ+कयन्,

दुकागमः"

दिव्य

ज्ञान

हृदयम्

नपुंलिङ्गम्

-

"हृ+कयन्,

दुकागमः"

वस्तु

का

सत्

हृदयम्

नपुंलिङ्गम्

-

"हृ+कयन्,

दुकागमः"

इच्छा

प्रयोजन

Wordnet Sanskrit

Synonyms

हृदयम्,

हृत्,

मर्म,

हृत्पिण्डम्,

रक्ताशयः,

अग्रमांसम्,

बुक्कः,

बुक्कम्,

बुक्का,

बृक्कः,

कन्तुः,

रिकम्,

भपत्

(Noun)

अवयवविशेषः,

उरसि

वामभागे

वर्तमानः

अवयवः

यतः

शुद्धं

रुधिरं

शरीरे

अन्याः

धमनीः

प्रतिगच्छति।

"हृदयस्य

स्थानम्

उरसि

वर्तते।"

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"