Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उदरम् (udaram)

 
Apte English

उदरम्

[

udaram

],

[

उद्-ऋ-अप्

]

The

belly

दुष्पूरोदरपूरणाय

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.119

Compare.

कृशोदरी,

उदरभरणम्,

उदरंभरि

Et cætera.

The

interior

or

inside

of

anything,

cavity

तडाग˚

Panchatantra (Bombay).

2.15

Raghuvamsa (Bombay).

5.7

Uttararàmacharita.

2.16,

4.29

त्वां

कारयामि

कमलोदरबन्धनस्थम्

Sakuntalâ (Bombay).

6.2

Śānti.1.5

Sakuntalâ (Bombay).

1.19

Amarusataka.

88

जलदोदरेभ्यः

Mṛichchhakaṭika

5

Ritusamhâra (Bombay).

3.12

घनानां

वारिगर्भोदराणाम्

Sakuntalâ (Bombay).

7.7.

Enlargement

of

the

abdomen

from

dropsy

or

flatulence

तस्य

होदरं

जज्ञे

Ait.

Br.

Any

morbid

abdominal

affection,

such

as

liver,

spleen

Et cætera.

(

said

to

be

of

8

kinds

वात˚,

पित्त˚,

कफ˚,

त्रिलिङ्ग˚

or

दूषी˚,

प्लीहा˚,

बद्धगुद˚,

आगन्तुक˚

and

जल˚

).

Slaughter

[

Compare.

Latin.

uterus

Zend.

udara

].

Battle.Comp.

-अग्निः

The

digestive

faculty.

-आध्मानः

flatulence

of

the

belly.

-आमयः

disease

of

the

belly,

dysentery,

diarrhœa.

-आमयिन्

Adjective.

suffering

from

dysentery.

-आवर्तः

the

navel.

-आवेष्टः

the

tape-worm.

-ग्रन्थिः,

-गुल्मः

disease

of

the

spleen.

त्राणम्

a

cuirass,

armour

covering

the

front

of

the

body.

a

bellyband.

-पिशाच

Adjective.

[

उदरे

तत्पूर्तौ

पिशाच

इव

]

gluttonous,

voracious

(

having

a

devilish

appetite

).

(

-चः

)

a

glutton.

-पूरम्

Indeclinable.

till

the

belly

is

full

Parasmaipada.

III.4.31.

उदरपूरं

भुङ्क्ते

Sk.

eats

his

fill.

-पोषणम्,

-भरणम्

feeding

the

belly,

support

of

life

(

Compare.

उदरंभरि

).

-शय

Adjective.

अधिकरणे

शेतेः

Parasmaipada.

III.2.15

sleeping

on

the

face

or

the

belly.

(

-यः

)

fœtus.

-सर्वस्वः

a

glutton,

an

epicure

(

one

to

whom

the

belly

is

all-in-all

Hindi Hindi

पेट

(

नपु

)

Apte Hindi Hindi

उदरम्

नपुंलिङ्गम्

-

उद्+ऋ+अप्

पेट

उदरम्

नपुंलिङ्गम्

-

उद्+ऋ+अप्

"किसी

वस्तु

का

भीतरी

भाग,

गह्वर,

"

उदरम्

नपुंलिङ्गम्

-

उद्+ऋ+अप्

"जलोदर,

रोग

के

कारण

पेट

का

फूल

जाना"

उदरम्

नपुंलिङ्गम्

-

उद्+ऋ+अप्

वध

करना

E Bharati Sampat Sanskrit

(

)

उद्+ऋ(

गतौ

)+अच्

‘नन्दिग्र्हि०’

३.१.१३४।

१.शरीरस्य

मध्यभागः

तस्य

अन्तः

२.युद्धम्

३.उदररोगभेदः।

‘उदरं

जठरे

युधि’

मेदिनी०।

Wordnet Sanskrit

Synonyms

उदरम्,

पिचिण्डः,

कुक्षी,

जठरः,

तुन्दम्

(Noun)

नाभिस्तनयोर्मध्यभागः।

"त्रिदिनोपवासेन

तस्य

उदरं

कृशं

अभवत्।"

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"