Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

केन्द्रम् (kendram)

 
Apte English

केन्द्रम्

[

kēndram

],

1

The

centre

of

a

circle.

The

argument

of

a

circle.

The

argument

of

an

equation.

Distance

of

a

planet

from

the

first

point

of

its

orbit

in

the

4th,

7th

or

1th

degree.

The

first,

fourth,

seventh

and

tenth

lunar

mansion.

Apte Hindi Hindi

केन्द्रम्

नपुंलिङ्गम्

-

-

वृत्त

का

मध्य

बिन्दु

केन्द्रम्

नपुंलिङ्गम्

-

-

वृत्त

का

प्रमाण

केन्द्रम्

नपुंलिङ्गम्

-

-

"जन्मकुण्डली

में

लग्न

से

पहला,

चौथा,

सातवाँ

और

दसवाँ

स्थान"

केन्द्रम्

नपुंलिङ्गम्

-

-

"जन्मकुण्डली

में

पहला,

चौथा,

सातवाँ

एवं

दसवाँ

स्थान"

Wordnet Sanskrit

Synonyms

मध्यः,

केन्द्रम्

(Noun)

कस्यापि

वस्तुनः

तत्

स्थानं

यस्मात्

तस्य

प्रान्तः

समाने

अन्तरे

भवति।

"प्रकोष्ठस्य

मध्ये

मन्दिरम्

अस्ति।"

Synonyms

केन्द्रम्,

कण्टकम्

(Noun)

जन्मपत्रिकायां

ग्रहाणां

लग्नात्

चतुर्थसप्तमदशमस्थानानि।

"केन्द्रं

शुभफलदायी

अस्ति

इति

दैवज्ञः

कथयति।"

Synonyms

मध्यः,

केन्द्रम्

(Noun)

मध्यवर्ति

स्थानम्।

"गृहस्य

मध्ये

भागे

प्राङ्गणम्

अस्ति।"

Synonyms

केन्द्रम्,

केन्द्रस्थानम्

(Noun)

कस्यापि

विशेषकार्यार्थे

विशेषरूपेण

नियतं

स्थानम्।

"दिल्लीनगरम्

नेतृणां

कृते

एकम्

राजनैतिकं

केन्द्रम्।"

Synonyms

केन्द्रम्

(Noun)

कस्यापि

विशेषकार्यार्थे

जनानां

संमेलनस्य

स्थानम्।

"स्वतन्त्रतासङ्ग्रामे

लखनौनगरं

क्रान्तिकारकाणां

केन्द्रम्

आसीत्।"

Synonyms

केन्द्र

बिन्दुः,

केन्द्रम्,

मध्य-बिन्दुः,

नाभिः,

मध्यम्,

मध्यः,

मध्यस्थानम्,

मध्यस्थलम्,

गर्भः,

उदरम्,

अभ्यन्तरम्,

हृदयम्

(Noun)

कस्यापि

वृत्तस्य

परिधेः

पङ्क्तेः

वा

याथार्थेन

मध्ये

वर्तमानो

बिन्दुः।

"अस्य

वृत्तस्य

केन्द्रबिन्दुं

छिन्दन्तीं

रेखां

लिखतु।"

Tamil Tamil

கேந்த்3ரம்

:

மையப்புள்ளி,

முக்கியமான

இடம்,

ஜாதகத்தில்

லக்னம்.