Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विधिः (vidhiH)

 
Apte English

विधिः

[

vidhiḥ

],

[

विधा-कि

]

Doing,

performance,

practice,

an

act

or

action

ब्रह्मध्यानाभ्यसनविधिना

योगनिद्रां

गतस्य

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.41

योगविधि

Raghuvamsa (Bombay).

8.22

अस्याः

सर्गविधौ

Vikramorvasîyam (Bombay).

1.8

लेखाविधि

Mâlatîmâdhava (Bombay).

1.35.

Method,

manner,

way,

means,

mode

निः-

साराल्पफलानि

ये

त्वविधिना

वाञ्छन्ति

दण्डोद्यमैः

Panchatantra (Bombay).

1.376.

A

rule,

commandment,

any

precept

which

enjoins

something

for

the

first

time

(

as

distinguished

from

नियम

and

परिसंख्या

q.

quod vide, which see.

v.

)

विधिरत्यन्तमप्राप्तौ

चिकीर्षाकृतिसाध्यत्व-

हेतुधीविषयो

विधिः

वहति

विधिहुतं

या

हविः

Sakuntalâ (Bombay).

1.1.

A

sacred

precept

or

rule,

ordinance,

injunction,

law,

a

sacred

command,

religious

commandment

(

Opposite of.

अर्थवाद

which

means

'an

explanatory

statement

coupled

with

legends

and

illustrations'

see

अर्थवाद

)

प्रवृत्तिपरं

वाक्यं

विधिः,

as

ज्योतिष्टोमेन

स्वर्गकामो

यजेत

श्रद्धा

वित्तं

विधिश्चेति

त्रितयं

तत्

समागतम्

Sakuntalâ (Bombay).

7.29

Raghuvamsa (Bombay).

2.16.

Any

religious

act

or

ceremony,

a

rite,

ceremony

चेत्

स्वयं

कर्मसु

धर्मचारिणां

त्वमन्तरायो

भवसि

च्युतो

विधिः

Raghuvamsa (Bombay).

3.45

1.34.

Behaviour,

conduct.

Condition

Vikramorvasîyam (Bombay).

4.

Creation,

formation

सामग्ऱ्यविधौ

Kumârasambhava (Bombay).

3.28

कल्याणी

विधिषु

विचित्रता

विधातुः

Kirâtârjunîya.

7.7.

The

creator.

Fate,

destiny,

luck

विधौ

वामारम्भे

मम

समुचितैषा

परिणतिः

Mâlatîmâdhava (Bombay).

4.4.

The

food

of

elephants.

Time.

A

physician.

Name.

of

Viṣṇu.

Use,

application.

A

means,

expedient

for

अक्षरं

गन्तुमनसो

विधिं

वक्ष्यामि

शीघ्रगम्

Mahâbhârata (Bombay).

*

12.

236.13.

Any

act,

action.

Compound.

-अन्तः

The

end

or

the

concluding

portion

of

an

injunctive

text,

all

the

other

portion

of

the

प्रयोगविधि

(

pertaining

to

an

act

)

except

the

प्रधान

or

मुख्य

विधि

which

is

called

विध्यादि

विध्यन्तो

वा

प्रकृतिवत्˚

MS.*

7.4.1

सोमेन

यजेत

इति

विध्यादिः

सौमिकमपि

ब्राह्मणं

विध्यन्तः

ŚB.

The same.

Also

see

विध्यादि.-आदिः

Masculine.

the

beginning

of

a

विधि

or

injunction

the

main

or

प्रधान

injunction

वेदे$पि

दर्शपूर्णमासाभ्यां

यजेत

इति

विध्यादिः

विध्यन्तो$पि

प्रधानविधिवर्जितं

कृत्स्नं

पौरोडाशिकं

ब्राह्मणम्

ŚB.

on

MS.*

7.4.1.

-कर

Adjective.

executing

commands

विधिकरीरिमा

वीर

मुह्यतीरधरसीधुनाप्याययस्व

नः

Bhágavata (Bombay).

1.31.8.m.

a

servant

सो$यं

ते

विधिकर

ईश

विप्रशप्तस्तस्येदं

निधन-

मनुग्रहाय

विद्मः

Bhágavata (Bombay).

7.8.57.

-घ्नः

Adjective.

disregarding

prescribed

rites

or

rules.

-ज्ञ

Adjective.

knowing

the

ritual.

(

-ज्ञः

)

a

Brāhmaṇa

versed

in

the

ritual,

a

ritualist.-दर्शकः

a

priest

at

a

sacrifice

who

sees

that

everything

is

done

according

to

the

precepts,

and

corrects

any

deviation

from

them.

-दृष्ट,

-विहित

Adjective.

prescribed

by

rule,

enjoined

by

law.

देशकः

Equal or equivalent to, same as.

विधिदर्शक

above.

a

preceptor,

teacher.

-द्वैधम्

diversity

of

rules,

variance

of

precept

or

commandment.

-पूर्वकम्

Indeclinable.

according

to

rule.

-प्रयोगः

application

of

a

rule.

यज्ञः

a

sacrifice

performed

according

to

rule

Manusmṛiti.

2.

85-86.

a

ceremonial

act

of

worship.

योगः

the

force

or

influence

of

fate.

the

observance

of

a

rule

अनेन

विधियोगेन

कर्तव्यांशप्रकल्पना

Manusmṛiti.

8.211.

-लोपः

transgression

of

a

commandment.

-वधूः

Feminine.

an

epithet

of

Sarasvatī.

-विपर्ययः

misfortune.

-विभक्तिः

Feminine.

a

potential

termination

a

termination

which

lays

down

an

injunction

विधिविभक्तिं

हि

विधायिकां

लिङं

मन्यमानाः

श्लोकमिमं

समामनन्ति

ŚB.

on

MS.*

4.3.3.

The

श्लोक

referred

to

here

is

कुर्यात्

क्रियेत

कर्तव्यं

भवेत्

स्यादिति

पञ्चमम्

एतत्

स्यात्

सर्ववेदेषु

नियतं

विधिलक्षणम्

This

श्लोक

speaks

of

the

five

forms

which

the

विधिविभक्ति

takes

in

the

Vedic

literature.-हीन

Adjective.

devoid

of

rule,

unauthorised,

irregular.

Apte 1890 English

विधिः

[

विधा-कि

]

1

Doing,

performance,

practice,

an

act

or

action

ब्रह्मध्यानाभ्यसनविधिना

योगनिद्रां

गतस्य

Bh.

3.

41

योगविधि

R.

8.

22

अस्याः

सर्गविधौ

V.

1.

8

लेत्वाविधि

Māl.

1.

35.

2

Method,

manner,

way,

means,

mode

Pt.

1.

376.

3

A

rule,

commandment,

any

precept

which

enjoins

something

for

the

first

time

(

as

distinguished

from

नियम

and

परिसंख्या

q.

q.

v.

v.

)

विधिरत्यंतमप्राप्तौ

चि

कीर्षाकृतिसाध्यत्वहेतुधीविषयो

विधिः,

वहति

विधिहुतं

या

हविः

Ś.

1.

1.

4

A

sacred

precept

or

rule,

ordinance,

injunction,

law,

a

sacred

command,

religious

commandment

(

opp.

अर्थवाद

which

means

‘an

explanatory

statement

coupled

with

legends

and

illustrations’

see

अर्थवाद

)

प्रवृत्तिपरं

वाक्यं

विधिः,

as

ज्योतिष्टोमेन

स्वर्गकामो

यजेत

श्रद्धा

वित्तं

विधिश्चेति

त्रितयं

तत्समागतं

Ś.

7.

29

R.

2.

16.

5

Any

religious

act

or

ceremony,

a

rite,

ceremony

चेत्

स्वयं

कर्मसु

धर्मचारिणां

त्वमंतरायो

भवसि

च्युतो

विधिः

R.

3.

45,

1.

34.

6

Behaviour,

conduct.

7

Condition

V.

4.

8

Creation,

formation

सामग्र्यविधौ

Ku.

3.

28

कल्याणी

विधिषु

विचित्रता

विधातुः

Ki.

7.

7.

9

The

creator.

10

Fate,

destiny,

luck

विधौ

वामारंभे

मन

समुचितैषा

परिणतिः

Māl.

4.

4.

11

The

food

of

elephants.

12

Time.

13

A

physician.

14

N.

of

Viṣṇu.

Comp.

घ्न

a.

disregarding

prescribed

rites

or

rules.

ज्ञ

a.

knowing

the

ritual.

(

ज्ञः

)

a

Brāhmaṇa

versed

in

the

ritual,

a

ritualist.

दर्शकः

a

priest

at

a

sacrifice

who

sees

that

everything

is

done

according

to

the

precepts,

and

corrects

any

deviation

from

them.

दुष्ट,

विहित

a.

prescribed

by

rule,

enjoined

by

law.

देशकः

{1}

=

विधिदर्शक

above.

{2}

a

preceptor,

teacher.

द्वैधं

diversity

of

rules,

variance

of

precept

or

commandment.

पूर्वकं

ind.

according

to

rule.

प्रयोगः

application

of

a

rule.

योगः

the

force

or

influence

of

fate.

वधूः

f.

an

epithet

of

Sarasvatī.

हीन

a.

devoid

of

rule,

unauthorised,

irregular.

Hindi Hindi

(

पु

)

कानून

अनुष्ठान,

Apte Hindi Hindi

विधिः

पुंलिङ्गम्

-

वि

+

धा

+

कि

"करना,

अनुष्ठान,

अभ्यास

कृत्य,

कर्म"

विधिः

पुंलिङ्गम्

-

-

"प्रणाली,

रीति,

पद्धति,

साधन,

ढंग"

विधिः

पुंलिङ्गम्

-

-

"नियम,

समादेश,

कोई

विधि

जो

सबसे

किसी

बात

को

लागू

करती

है

"

विधिः

पुंलिङ्गम्

-

-

"वेद

विधि

या

नियम,

अध्यादेश,

निषेध,

कानून,

वेदाज्ञा,

धार्मिक

समादेश

"

विधिः

पुंलिङ्गम्

-

-

"कोई

धार्मिक

कृत्य

या

संस्कार,

धार्मिक

रस्म,

संस्कार"

विधिः

पुंलिङ्गम्

-

-

"व्यवहार,

आचरण"

विधिः

पुंलिङ्गम्

-

-

दशा

विधिः

पुंलिङ्गम्

-

-

"रचना,

बनावट"

विधिः

पुंलिङ्गम्

-

-

स्रष्टा

विधिः

पुंलिङ्गम्

-

-

"भाग्य,

दैव,

किस्मत"

विधिः

पुंलिङ्गम्

-

-

हाथियों

का

खाद्य

पदार्थ

विधिः

पुंलिङ्गम्

-

-

काल

विधिः

पुंलिङ्गम्

-

-

"डाक्टर,

वैद्य"

विधिः

पुंलिङ्गम्

-

-

विष्णु

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

"उपयोग,

प्रयोग"

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

"अनुष्ठान,

अभ्यास"

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

"प्रणाली,

रीति,

ढंग"

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

नियम

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

कानून

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

धर्मकृत्य

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

व्यवहार

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

आचरण

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

सृष्टि

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

निर्माण

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

भाग्य

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

हाथी

का

आहार

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

वैद्य

विधिः

पुंलिङ्गम्

-

वि+धा+

कि

"उपाय,

तरकीब"

Wordnet Sanskrit

Synonyms

अनुष्ठानम्,

विधिः,

वैधिकम्,

नैयमिकम्,

शास्त्रोक्तम्,

क्रियाविधिः,

क्रियापद्धतिः,

शास्त्रोक्तक्रिया,

विध्यनुरूपम्

(Noun)

फलेच्छया

कृता

देवपूजा।

"वर्षायाः

अभावे

जनाः

अनुष्ठानं

कुर्वन्ति।"

Synonyms

विधिः,

विधानम्,

रीतिः,

पद्धतिः

(Noun)

कार्यसञ्चालनस्य

प्रणालिः।

"इह

संसारे

सर्वं

नियतेः

विधिम्

अनुसृत्य

एव

प्रचलति।"

Synonyms

विधिः,

संविधिः,

तन्त्रांशः

(Noun)

कस्याञ्चित्

विधिभाषायां

लिखितानाम्

आदेशानां

सा

सूचिः

यां

सङ्गणकम्

अनुतिष्ठति।

"एतस्याः

विधिनां

लेखनार्थे

नैकान्

कूटसङ्केतान्

योजितान्।"

Synonyms

विधिः,

भाग्यम्,

भवितव्यता,

नियतिः,

यथाभावः,

भाग्यवृत्तिः,

दैवम्,

प्राक्तनम्

(Noun)

या

घटना

निश्चयेन

भवति

एव।

"विधिं

कः

अपि

परिहर्तुं

शक्नोति।"

Synonyms

नियमः,

दण्डः,

विधिः

(Noun)

दण्डविधाने

वर्तमानाः

विविधाः

नियमाः

"भारतीयदण्डविधानस्य

नियमेन

भ्रूणहत्या

निषिद्धा"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Synonyms

दैवम्,

भाग्यम्,

भागः,

भागधेयम्,

दैवयोगः,

दैवगतिः,

दैवदशा,

दैविकम्,

दिष्टम्,

नियतिः,

विधिः

(Noun)

यदनु

मनुष्यस्य

सर्वकर्माणि

पूर्वं

निश्चितानि

भवन्ति

ललाटदेशश्च

यस्य

स्थानत्वेन

अभिमतः

तत्

अनिवार्यं

तत्वम्।

"कर्मवादी

दैवे

विश्वसिति।

/

दैवं

चैवात्र

पञ्चमम्।"

Synonyms

शासनम्,

विधानम्,

विधिः,

आदेशः,

अनुशासनम्,

सूत्रम्

(Noun)

मानवानाम्

आचारव्यवहाराय

राज्ञा

शासनेन

वा

विहिता

नियमावलिः

यस्याः

आचरणं

सर्वेषां

कृते

आवश्यकम्

अस्ति

तथा

यस्याः

अनाचरणाद्

मानवः

दण्डनीयः

भवति।

"शासनात्

विपरीतं

कार्यं

संकटाय

निमन्त्रणम्।"

Synonyms

नीतिः,

नयः,

व्यवस्था,

नियमः,

विधिः

(Noun)

नियमपूर्वकाचरणस्य

बोधकं

विधानम्।

"नीतिः

देशम्

उत्कर्षं

नयति।"

Synonyms

विधिः

(Noun)

देवीविशेषः

"विवरणपुस्तिकायां

विधेः

वर्णनम्

अस्ति"

Tamil Tamil

விதி4:

:

செயல்,

சடங்கு,

நடத்தை,

முறை,

ஒழுங்கு,

சட்டம்,

கட்டளை,

பிரமன்,

அதிர்ஷ்டம்,

விதி,

காலம்.

Kalpadruma Sanskrit

विधिः,

पुंलिङ्गम्

(

विधति

विदधाति

विश्वमिति

विधविधाने

+

“इगुपधात्

कित्

।”

उणा०

११९

।इति

इन्

कित्

)

ब्रह्मा

(

यथा,

नैषधे

२२

४७

।“विधिर्विधत्ते

विधुना

बधूनांकिमाननं

काञ्चनसञ्चकेन

*

विधीयेते

सुखदुःखे

अनेनेति

वि

+

धा

+“उपसर्गे

धोः

किः

।”

९२

इति

किः

)भाग्यम्

(

यथा,

मार्कण्डेये

१८२

।“राज्यनाशं

सुहृत्यागो

भार्य्यातनयविक्रयः

।हरिश्चन्द्रस्य

राजर्षेः

किं

विधे

!

कृतं

त्वया

)क्रमः

विधानम्

इत्यमरः

कालः

इतिमेदिनी

धे,

१७

विधिवाक्यम्

(

यथा,

गीतायाम्

१६

२३

।“यः

शास्त्रविधिमुत्सृज्य

वर्त्तते

कामचारतः

।न

सिद्धिमवाप्नोति

सुखं

परां

गतिम्

)प्रकारः

नियोगः

इति

हेमचन्द्रः

विष्णुः

।इति

हलायुधः

कर्म्म

इति

त्रिकाण्डशेषः

(

यथा,

देवीपुराणे

।“तस्मात्

सूर्य्यः

शशाङ्कस्य

क्षयवृद्धिविधेर्विभुः

)गजान्नम्

इति

जटाधरः

वैद्यः

इतिराजनिर्घण्टः

यागोपदेशकग्रन्थः

इतिभरतधृतकोषः

षड्विधसूत्रलक्षणान्तर्गत-लक्षणविशेषः

यथा,

--“संज्ञा

परिभाषा

विधिर्नियम्

एव

।अतिदेशोऽधिकारश्च

षड्विधं

सूत्रलक्षणम्

”अप्राप्तप्रापको

विधिः

तु

द्बिविधः

वर्णोत्-पादनरूपोऽभावरूपश्च

वर्णोत्पादनरूपो

यथासहर्णे

र्घ

इत्यादि

अभावरूपो

द्विविधः

।नाशो

निषेधरूपश्च

नाशविधिर्यथा

लोपो-ऽस्योमाङोरित्यादि

निषेधविधिर्यथा

नाजो-ऽन्त

इत्यादि

सामान्यप्राप्तस्य

विशेषावधारणंनियमविधिः

यथा

रङो

विः

सुपि

इत्यादि

।अन्यधर्म्मस्यान्यत्रारोपणमतिदेशविधिः

यथा

।इन्वदिक्

इत्यादि

पूर्व्वसूत्रस्थितपदस्य

पर-सूत्रेषूपस्थितिरधिकारविधिः

तु

त्रिविधः

।“सिंहावलोकिताख्यश्च

मण्डूकप्लुतिरेव

।गङ्गाश्रोत

इति

ख्यातश्चाधिकारास्त्रयो

मताः

”सिंलावलोकितो

यथा

वावगोर्द्दान्ते

इत्यस्मात्दान्ते

इति

पदस्य

ऋक्यगित्यन्तेषूपस्थितिः

।मण्डूकप्लुतिर्यथा

टाभिस्ङेङसीत्यस्मात्

अतइति

पदस्य

आक्तिमभवि

इत्यत्रोपस्थितिः

।गङ्गाश्रोतो

यथा

लेः

सि

जस्

इत्यस्मात्लेरिति

पदस्य

तद्धितपर्य्यन्तेषूपस्थितिरिति

।एवञ्च

।“कार्य्यी

कार्य्यं

निमित्तञ्च

त्रिभिः

सूत्रमुदा-हृतम्

।कदाचित्

कार्य्यिकार्य्याभ्यां

क्वचित्

कार्य्यनिमि-त्ततः

यस्य

निर्द्दिश्यते

कार्य्यं

कार्यी

गदितो

बुधैः

।क्रियते

यत्तु

तत्

कार्य्यमादेशप्रत्ययागमम्

यस्मात्

परं

परे

यस्मिन्

तन्निमित्तं

द्विधा

मतम्

।आकाङ्क्षायान्तु

सर्व्वेषामनुवृत्तिः

परे

भवेत्

”इति

एवञ्च

।“बहिरङ्गविधिभ्यः

स्यादन्तरङ्गविधिर्ब्बली

।प्रत्ययाश्रितकार्य्यन्तु

बहिरङ्गमुदाहृतम्

प्रकृत्याश्रितकार्य्यं

स्यादन्तरङ्गमिति

ध्रुवम्

।प्रकृतेः

पूर्व्वपूर्व्वं

स्यादन्तरङ्गतरं

तथा

सावकाशविधिभ्यः

स्याद्बली

निरवकाशकः

।कस्यचिद्भिन्नकार्य्यस्य

प्रथमे

परतस्तथा

।सम्भवेद्विषयो

यस्य

भवेत्

सावकाशकः

आदौ

हि

विषयो

यस्य

परतो

हि

संभवेत्

।स

पण्डितगणैरुक्तो

विधिर्निरवकाशकः

तथा

सामान्यकार्य्येभ्यो

विशेषकविधिर्ब्बली

।बहवो

विषया

यस्य

सामान्यविधिर्भवेत्

स्वल्पः

स्याद्विषयो

यस्य

विशेषविधिर्म्मतः

।आगमादेशयोर्म्मध्ये

बलीयानागमो

विधिः

प्रकृतिं

प्रत्ययञ्चापि

यो

हन्ति

आगमः

।आदेश

उपघाती

यः

प्रकृतेः

प्रत्ययस्य

वा

सकलेभ्यो

विधिभ्यः

स्याद्बली

लोपविधिस्तथा

।लोपस्वरादेशयोस्तु

स्वरादेशो

विधिर्बली

”इति

मुग्धबोधव्याकरणटीकायां

दुर्गादासः

*

अथ

विधिभदाः

तत्र

कश्चित्

प्रधानविधिः

।स

तु

स्वतः

फलहेतुक्रियाबोधकः

यथा

यजेतस्वर्गकाम

इत्यादि

कश्चिदङ्गविधिः

तुस्वतः

फलहेतुक्रियायां

कथमित्याकाङ्क्षायांविधायकः

यथा

इडो

यजति

इत्यादि

।कश्चित

प्रयोगविधिः

तु

यावदङ्गयुक्तक्रिया-बोधकः

यथा

यावदङ्गयुक्तं

यजेत

विलक्षण-स्वर्गकाम

इत्यादि

कश्चिद्गुणफलविधिः

।स

तु

आकाङ्क्षानिवृत्तौ

अधिकफलाय

प्राप्त-कर्म्मणि

गुणविधिः

यथा

गोदोहेनापः

प्रणयेत्पशुकाम

इत्यादि

प्रधानविधिश्च

द्बिविधः

।उत्पत्तिर्नियोगश्चेति

तत्रोत्पत्तिस्तु

कर्म्मस्वरूप-बोधकः

यथा

आग्नेयाष्टाकपालः

अमा-वास्यायां

पौर्णमास्याञ्चाच्युतो

भवति

इत्यादि

।नियोगश्च

स्वर्गकामाद्यधिकारिबोधकः

यथा

।स्वर्गकामो

यजेत

इत्यादि

अङ्गविधिस्तु

काल-देशकर्त्रादिबोधकतया

अनियत

एव

प्रधानाङ्ग-विध्योर्विधेयाप्राप्तिप्राप्तिभ्यां

त्रैविध्यम्

तत्रअप्राप्तितो

द्वैविध्यम्

तत्राप्यत्यन्ताप्राप्तौअपूर्व्वविधिः

पक्षतोऽप्राप्तौ

नियमविधिः

।विधेयतत्प्रतिपक्षयोः

प्राप्तौ

परिसङ्ख्याविधिः

।अतएवोक्तम्

।“विधिरत्यन्तमप्राप्तौ

नियमः

पाक्षिके

सति

।तत्र

चान्यत्र

प्राप्तौ

परिसङ्ख्या

विधीयते

”तत्र

प्रधानस्य

विधिभेदो

यथा

अहरहःसन्ध्यामुपासीत

इत्यादिरपूर्व्वविधिः

अत्रविथेयस्य

सन्ध्यादेः

शास्त्रतो

रागतो

न्यायतोवा

कचिदप्यप्राप्तेः

तथा

ऋतौ

भार्य्यामुपेयात्इत्यादिर्नियमविधिः

विधेयस्य

भार्य्याभि-गमनस्य

रागतः

प्राप्तावपि

रागाभावात्पक्षतोऽप्राप्तेः

तथा

प्रोक्षितं

मांसं

भुञ्जीतइत्यादिः

परिसङ्ख्याविधिः

विधेयस्य

प्रोक्षित-मांसभक्षणस्य

रागतः

प्राप्तेः

अङ्गस्यविधिभेदो

यथा

शारदीयपूजायामष्टम्या-मुपवसेत्

इत्यादिरपूर्व्वविधिः

अत्र

विधेयस्यो-पवासस्य

एतदन्यशास्त्रतो

रागतो

न्यायतो

वाक्वक्षिदप्राप्तेः

तथा

श्राद्धे

भुञ्जीत

पितृसेवित-मित्यादिनियमविधिः

विधेयस्य

श्राद्धशेष-भोजनस्य

रागतः

प्राप्तावपि

रागाभावात्पक्षतोऽप्राप्तेः

तथा

वृद्धिश्राद्धे

प्रातरामन्त्रि-तान्

विप्रान्

इत्यादिः

परिसङ्ख्याविधिः

तत्रविधेयस्य

प्रातर्निमन्त्रणस्य

तत्प्रतिपक्षस्य

पूर्व्व-दिनसायं

निमन्त्रणस्य

पार्व्वणवन्न्यायतःप्राप्तेरिति

स्मृतेरुदाहरणम्

इति

धर्म्म-दीपिका

*

न्यायमते

विधिर्यथा,

--“प्रवृत्तिः

कृतिरेवात्र

सा

चेच्छातो

यतश्च

सा

।तजज्ञानं

विषयस्तस्य

विधिस्तज्ज्ञापकोऽथवा

”विधिजन्यज्ञानात्

प्रवृत्तिर्दृ

श्यते

सा

इच्छातःचिकीर्षातः

चिकीर्षा

कृतिसाध्यत्वेष्टसाधनत्व-ज्ञानात्

तज्ज्ञानस्य

विषयः

कार्य्यत्वं

इष्टसाधन-त्वञ्च

विधिरिति

प्राचीनमतम्

स्वमतमाहतज्ज्ञापकोऽथवेति

इष्टसाधनत्वानुमापकआप्ताभिप्रायो

विधिप्रत्ययार्थः

इति

हरि-दासीयकुसुमाञ्जलिः

*

अपि

आश्रयत्व-सम्बन्धन

प्रत्ययोपस्थापितेष्टसाधनत्वान्वितस्वार्थ-परपदघटितवाक्यत्वं

विधित्वम्

मीमांसकमतेइष्टसाधनत्वं

कृतिसाध्यत्वञ्च

पृथग्विध्यर्थः

।इति

गदाधरभट्टाचार्य्यकृतविधिस्वरूपः