Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कमलासनः (kamalAsanaH)

 
Apte Hindi Hindi

कमलासनः

पुंलिङ्गम्

कमलम्

-

आसनः

-

"कमल

पर

स्थित,

ब्रह्मा"

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Kalpadruma Sanskrit

कमलासनः,

पुंलिङ्गम्

(

कमलमासनमस्य

विष्णोर्नाभि-पद्मजातत्वात्

तथात्वम्

)

ब्रह्मा

इत्यमरः

।१

१७

(

यथा

भागवते

२०

३०

“यस्मिन्वृहत्पुष्करं

ज्वलनशिखामलकनकपत्रायुतायुतंभगवतः

कमलासनस्याध्यासनं

परिकल्पितम्”

क्लीबम्

कमलाया

लक्ष्म्या

असनं

क्षेपणं

दानमि-त्यर्थः

यथा,

शम्भुविरचिते

राजेन्द्रकर्णपूरे

५३

।“तात्पर्य्यं

कमलासनेविचरितं

गौरिहितैःपालिता”

“कमलाया

लक्ष्म्या

असने

क्षेपणे

याचकेभ्यो

दानेइत्यर्थः

अथच

कमलरूपे

विष्टरे

ब्रह्मणः

पद्मा-सनत्वात्”

इति

तट्टीका

)