Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्वष्टा (tvaSTA)

 
Kridanta Forms Sanskrit

त्वक्ष्

(

त्व꣡क्षूँ꣡

तनूकरणे

-

भ्वादिः

-

सेट्

)

ल्युट् →

त्वक्षणम्

अनीयर् →

त्वक्षणीयः

-

त्वक्षणीया

ण्वुल् →

त्वक्षकः

-

त्वक्षिका

तुमुँन् →

त्वक्षितुम्

/

त्वष्टुम्

तव्य →

त्वक्षितव्यः

/

त्वष्टव्यः

-

त्वक्षितव्या

/

त्वष्टव्या

तृच् →

त्वक्षिता

/

त्वष्टा

-

त्वक्षित्री

/

त्वष्ट्री

क्त्वा →

त्वक्षित्वा

/

त्वष्ट्वा

ल्यप् →

प्रत्वक्ष्य

क्तवतुँ →

त्वष्टवान्

-

त्वष्टवती

क्त →

त्वष्टः

-

त्वष्टा

शतृँ →

त्वक्षन्

-

त्वक्षन्ती

Wordnet Sanskrit

Synonyms

त्वष्टा

(Noun)

वैदिकदेवताविशेषः।

"इन्द्रेण

सभायाम्

अग्निः

त्वष्टा

सूर्यः

इत्यादयः

सर्वाः

देवताः

आमन्त्रिताः।"

Synonyms

तक्षकः,

तक्षा,

सूत्रधारः,

त्वष्टा,

काष्ठतक्षकः,

तष्टा,

स्थपतिः

(Noun)

यः

काष्ठात्

नैकानि

वस्तूनि

निर्माति।

"कुशलेन

तक्षकेण

एतद्

द्वारं

निर्मितम्।"

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"

Purana English

त्वष्टा

/

TVAṢṬĀ

I.

A

prajāpati.

This

prajāpati

was

an

asura

also.

(

Sūkta

94,

Anuvāka

14,

Maṇḍala

1,

Ṛgveḍa

).1

)

Birth.

There

are

contradictory

statements

in

the

Purāṇas

regarding

the

birth

of

tvaṣṭā.

(

a

)

viśvakarmā

got

four

sons

named

ahirbudhnya,

tvaṣṭā

ajaikapāt

and

rudra.

The

great

ascetic

viśvarūpa

was

the

son

of

tvaṣṭā.

(

Chapter

15,

aṁśa

1,

viṣṇu

purāṇa

).

(

b

)

kaśyapa

got

as

his

sons

the

ekādaśarudras

of

his

wife

surabhi.

surabhi

who

became

pure

by

penance

got

by

the

grace

of

mahādeva

five

other

sons

named

aja,

ekapāt,

ahirbudhnya,

tvaṣṭā

and

rudra.

The

noble

and

famous

viśvarūpa

was

the

son

of

tvaṣṭā.

(

Chapter

18,

agni

purāṇa

).

(

c

)

kaśyapa

Maharṣi

got

a

son

named

tvaṣṭā

of

his

wife

aditi.

(

Śloka

34,

Chapter

226,

Ādi

Parva

).

Because

of

such

varied

statements

it

is

not

possible

to

say

whose

son

tvaṣṭā

was.2

)

Indra's

enemy.

Even

from

the

beginning,

tvaṣṭā

hated

indra.

tvaṣṭā

begot

of

his

wife

Recanā

a

son

named

viśvarūpa

to

kill

indra.

viśvarūpa

was

the

younger

brother

of

sanniveśa.

viśvarūpa

was

called

triśiras

also.

(

See

under

triśiras

).

While

viśvarūpa

was

doing

penance

indra

killed

him

by

his

vajrāyudha.

Enraged

at

this

tvaṣṭā

produced

another

asura

named

vṛtra

to

kill

indra.

(

See

under

vṛtra

).

indra

killed

vṛtrāsura

also.

At

last

greatly

disappointed

tvaṣṭā

cursed

indra

that

he

would

suffer

from

Putraduḥkha

(

loss

of

son

)

and

then

went

to

the

mount

Meru

to

do

penance.3

)

Other

details.

(

i

)

tvaṣṭā

also

treated

as

a

rudra.

(

Chapter

15,

Aṁ

a

1,

viṣṇu

purāṇa

).(

ii

)

When

the

forest

of

Khāṇḍava

was

burnt,

he

stood

on

the

side

of

indra

and

fought

against

kṛṣṇa

and

arjuna.

He

separated

huge

portions

from

the

mountain

and

threw

them

against

arjuna

and

kṛṣṇa.

(

Śloka

34,

Chapter

226,

Ādi

Parva

).(

iii

)

tvaṣṭā

shines

in

the

court

of

indra.

(

Śloka

14,

Chapter

7,

Sabhā

Parva

).(

iv

)

Kuśeru,

daughter

of

tvaṣṭā

was

once

abducted

by

Narakāsura.

(

Chapter

38,

Dākṣiṇātya

Pāṭha,

Sabhā

Parva

).(

v

)

viśvakarmā

also

used

to

be

called

tvaṣṭā.

(

Śloka

24,

Chapter

100,

Vana

Parva

).(

vi

)

The

monkey

called

nala

was

the

son

of

tvaṣṭā.

(

Śloka

41,

Chapter

283,

Vana

Parva

).(

vii

)

tvaṣṭā

presented

subrahmaṇya

with

two

Pārṣadas

named

cakra

and

anucakra.

(

Śloka

40,

Chapter

45,

śalya

Parva

).

त्वष्टा

/

TVAṢṬĀ

II.

A

King

of

the

family

of

bharata.

This

tvaṣṭā

was

the

son

of

Bhauvana

and

father

of

viraja.

(

5th

skandha,

bhāgavata

).

Kalpadruma Sanskrit

त्वष्टा,

[

]

पुंलिङ्गम्

(

त्वेषति

दीप्यतीति

त्विषदीप्तौ

+

“नप्तृनेतृत्वष्टृहोत्रिति

।”

उणां

९६

।इति

तृच्

इतोऽत्वञ्च

)

आदित्यविशेषः

।(

यथा,

महाभारते

६५

१४-१५

।“अदित्यां

द्वादशादित्याः

सम्भूता

भुवनेश्वराः

।ये

राजन्नामतस्तांस्ते

कीर्त्तयिष्यामि

भारत

!

धाता

मित्रोऽर्य्यमा

शक्रो

वरुणस्त्वंश

एव

।भगो

विवस्वान्

पूषा

सविता

दशमस्तथा

।एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

”एते

तु

चाक्षुषस्य

मनोरन्तरे

तुषिता

नाम

देवाआसन्

वैवस्वतेऽन्तरे

तु

द्वादश

आदित्याः

।इति

विष्णुपुराणे

१५

१३१

--

१३३

तथा

मात्स्ये

--

त्वक्षति

तनू-करोति

काष्ठादिकं

शिल्पकार्य्यत्वात्

तक्ष

+तृच्

)

विश्वकर्म्मा

इति

हेमचन्द्रः

५८१

(

यथा,

माघे

३५

।“त्वष्टुः

सदाभ्यासगृहीतशिल्प-विज्ञानसम्पत्प्रसवस्य

सीभा

”अयन्तु

माघमासे

सूर्य्यरथपरिभ्रमणाधिकारिणा-मन्यतमः

यथा,

विष्णुपुराणे

१०

१५

।“त्वष्टाथ

जमदग्निश्च

कम्बलोऽथ

तिलोत्तमा

।ब्रह्मापेतोऽथ

ऋतजित्

धृतराष्ट्रोऽथ

सत्तमः

।माघमासे

वसन्त्येते

सप्त

मैत्रेय

!

भास्करे

”विश्वकर्म्मणः

पुत्त्रविशेषः

यथा,

विष्णुपुराणे

।१

१५

१२२

।“तस्य

पुत्त्रास्तु

चत्वारस्तेषां

नामानि

मे

शृणु

।अजैकपादहिर्व्रध्नस्त्वष्टा

रुद्रश्च

बुद्धिमान्

”प्रजापतिविशेषः

यथा,

महाभारते

।“त्वष्टा

प्रजापतिर्ह्यासीत्

देवश्रेष्ठो

महातपाः

।स

पुत्त्रं

वै

त्रिशिरसमिन्द्रद्रोहात्

किलासृजत्

”महादेवः

यथा,

महाभारते

१३

१७

१०३

।“धाता

शक्रश्च

विष्णु

श्च

मित्रख्वष्टा

ध्रुवो

धरः

)वर्णसङ्करजातिविशेषः

इत्यमरः

१०

अस्य

पर्य्यायः

काष्ठतट्शब्दे

उत्पत्तिश्च

सूत्र-धारशब्दे

द्रष्टव्या

(

इन्द्रः

इति

ऋग्वेद-भाष्ये

सायनः

११७

२२

असुरभेदः

।इति

तत्रैव

सायनः

४८

)

KridantaRupaMala Sanskrit

1

{@“त्विष

दीप्तौ”@}

2

त्वेषकः-षिका,

त्वेषकः-षिका,

3

तित्विक्षकः-क्षिका,

4

तेत्विषकः-षिका

त्वेष्टा-ष्ट्री,

त्वेषयिता-त्री,

तित्विक्षिता-त्री,

तेत्विषिता-त्री

5

त्वेषन्-न्ती,

त्वेषयन्-न्ती,

तित्विक्षन्-न्ती

--

6

त्वेक्ष्यन्-न्ती-ती,

त्वेषयिष्यन्-न्ती-ती,

तित्विक्षिष्यन्-न्ती-ती

--

त्वेषमाणः,

त्वेषयमाणः,

तित्विक्षमाणः,

तेत्विष्यमाणः

त्वेक्ष्यमाणः,

त्वेषयिष्यमाणः,

तित्विक्षिष्यमाणः,

तेत्विषिष्यमाणः

7

त्विट्-त्विड्-त्विषौ-त्विषः

--

--

त्विष्टम्-त्विष्टः-त्विष्टवान्,

त्वेषितः,

तित्विक्षितः,

तेत्विषितः-तवान्

त्विषः,

8

त्वष्टा

9,

त्वेषः,

तित्विक्षुः,

तेत्विषः

त्वेष्टव्यम्,

त्वेषयितव्यम्,

तित्विक्षितव्यम्,

तेत्विषितव्यम्

त्वेषणीयम्,

त्वेषणीयम्,

तित्विक्षणीयम्,

तेत्विषणीयम्

त्वेष्यम्,

त्वेष्यम्,

तित्विक्ष्यम्,

तेत्विष्यम्

ईषत्त्वेषः-दुस्त्वेषः-सुत्वेषः

--

--

त्विष्यमाणः,

त्वेष्यमाणः,

तित्विक्ष्यमाणः,

तेत्विष्यमाणः

त्वेषः,

त्वेषः,

तित्विक्षः,

तेत्विषः

त्वेष्टुम्,

त्वेषयितुम्,

तित्विक्षितुम्,

तेत्विषितुम्

त्विष्टिः,

10

त्विट्,

त्वेषणा,

तित्विक्षा,

तेत्विषा

11

त्वेषणम्,

त्वेषणम्,

तित्विक्षणम्,

तेत्विषणम्

त्विष्ट्वा,

त्वेषयित्वा,

तित्विक्षित्वा,

तेत्विषित्वा

प्रत्विष्य,

प्रत्वेष्य,

प्रतित्विक्ष्य,

प्रतेत्विष्य

त्वेषम्

२,

त्विष्ट्वा

२,

त्वेषम्

२,

त्वेषयित्वा

२,

तित्विक्षम्

२,

तित्विक्षित्वा

२,

तेत्विषम्

तेत्विषित्वा

२।

प्रासङ्गिक्यः

01

(

८०६

)

02

(

१-भ्वादिः-१००१।

अक।

अनि।

उभ।

)

03

[

[

२।

धातोरनिट्त्वेन,

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वे,

गुणनिषेधे,

‘षढोः

कः

सि’

(

८-२-४१

)

इति

षकारस्य

ककारे,

षत्वे

रूपम्।

एवं

सन्नन्ते

सर्वत्रोह्यम्।

]

]

04

[

[

३।

यङन्ते,

अभ्यास्य

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणः

सर्वत्र

ज्ञेयः।

]

]

05

[

[

आ।

‘त्वेषन्मुखा

इष्टिनिवापहीनां

कष्टां

पुरीं

प्रापुरुदूढदर्पाः।।’

धा।

का।

२।

४२।

]

]

06

[

[

४।

लृटः

स्यप्रत्यये,

‘षढोः

कः

सि’

(

८-२-४१

)

इति

षकारस्य

ककारे

षत्वे

रूपम्।

]

]

07

[

[

५।

‘झलां

जशोऽन्ते’

(

८-२-३९

)

इति

जश्त्वे

चर्त्वविकल्पे

रूपम्।

]

]

08

[

[

६।

‘तृन्’

(

३-२-१३५

)

इति

ताच्छीलिके

तृनि,

‘त्विषेर्देवतायामकारश्चोपधायाः’

(

वा।

३-२-१३५

)

इति

वचनात्

अत्वं

भवति।

त्वष्टा

=

सूर्यः।

]

]

09

[

[

B।

‘त्वष्टुः

सदाभ्यासगूहीतशिल्पविज्ञानसम्पत्प्रसरस्य

सीमा।’

शि।

व।

३।

३५।

]

]

10

[

[

७।

‘सम्पदादिभ्यः

क्विप्’

(

वा।

३-३-९४

)

इति

भावे

क्विप्

स्त्रियाम्।

]

]

11

[

पृष्ठम्०७१३+

२५

]