Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्रष्टा (sraSTA)

 
Kridanta Forms Sanskrit

सृज्

(

सृ॒जँ॒

विसर्गे

-

दिवादिः

-

अनिट्

)

ल्युट् →

सर्जनम्

अनीयर् →

सर्जनीयः

-

सर्जनीया

ण्वुल् →

सर्जकः

-

सर्जिका

तुमुँन् →

स्रष्टुम्

तव्य →

स्रष्टव्यः

-

स्रष्टव्या

तृच् →

स्रष्टा

-

स्रष्ट्री

क्त्वा →

सृष्ट्वा

ल्यप् →

प्रसृज्य

क्तवतुँ →

सृष्टवान्

-

सृष्टवती

क्त →

सृष्टः

-

सृष्टा

शानच् →

सृज्यमानः

-

सृज्यमाना

सृज्

(

सृ॒जँ꣡

विसर्गे

-

तुदादिः

-

अनिट्

)

ल्युट् →

सर्जनम्

अनीयर् →

सर्जनीयः

-

सर्जनीया

ण्वुल् →

सर्जकः

-

सर्जिका

तुमुँन् →

स्रष्टुम्

तव्य →

स्रष्टव्यः

-

स्रष्टव्या

तृच् →

स्रष्टा

-

स्रष्ट्री

क्त्वा →

सृष्ट्वा

ल्यप् →

प्रसृज्य

क्तवतुँ →

सृष्टवान्

-

सृष्टवती

क्त →

सृष्टः

-

सृष्टा

शतृँ →

सृजन्

-

सृजन्ती

/

सृजती

Wordnet Sanskrit

Synonyms

निर्माता,

प्रणेता,

विधाता,

स्रष्टा,

विनिर्माता

(Noun)

यः

निर्माणं

करोति

सः।

"प्रकृतेः

निर्मातुः

कल्पना

अतुलनीया

अस्ति।"

Synonyms

निर्माता,

धाता,

स्रष्टा

(Noun)

यः

निर्माति।

"हिन्दुधर्मानुसारेण

सृष्टेः

निर्माता

ब्रह्मदेवः

अस्ति।"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Kalpadruma Sanskrit

स्रष्टा,

[

]

पुंलिङ्गम्

(

सृजतीति

सृज

+

तृच्

)ब्रह्मा

इत्यमरः

१७

(

यथा,

महानिर्व्वाणतन्त्रे

४०

।“कारणं

सर्व्वभूतानां

एकः

परमेश्वरः

।लोकेषु

सृष्टिकरणात्

स्रष्टा

ब्रह्मेति

गीयते

)शिवः

इति

हलायुधः

(

विष्णुः

इतिमहाभारतम्

१३

१४९

११९

)

सृष्टि-कर्त्तरि,

त्रि

इति

सृजधात्वर्थदर्शनात्

(

यथा,

महाभारते

७८

४५

।“स्रष्टारं

वारिधाराणां

भुवश्च

प्रकृतिं

पराम्

।देवदानवयक्षाणां

मानवानाञ्च

साधनम्

)