Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रूपपति (rUpapati)

 
Spoken Sanskrit English

रूपपति

rUpapati

Masculine

lord

of

forms

Monier Williams Cologne English

रूप॑—पति

(

रूप॑-

),

masculine gender.

lord

of

forms

(

nalopākhyāna

of

Tvaṣṭṛ

),

śatapatha-brāhmaṇa

kātyāyana-śrauta-sūtra

Wordnet Sanskrit

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"