Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुरज्येष्ठः (surajyeSThaH)

 
Apte Hindi Hindi

सुरज्येष्ठः

पुंलिङ्गम्

सुर-ज्येष्ठः

-

ब्रह्मा

का

विशेषण

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Kalpadruma Sanskrit

सुरज्येष्ठः,

पुंलिङ्गम्

(

सुरेषु

ज्येष्ठः

ब्रह्मा

इत्यमरः

।१

१६