Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भौमनः (bhaumanaH)

 
Apte English

भौमनः

[

bhaumanḥ

],

Name.

of

Viśvakarman,

architect

of

the

gods

Mahâbhârata (Bombay).

*

1.32.3.

Apte 1890 English

भौमनः

N.

of

Viśvakarman,

architect

of

the

gods.

Apte Hindi Hindi

भौमनः

पुंलिङ्गम्

-

भूमन्+अण्

देवों

के

शिल्पी

विश्वकर्मा

का

नाम

Wordnet Sanskrit

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"

Kalpadruma Sanskrit

भौमनः,

पुंलिङ्गम्

(

आदिसर्गे

भवतीति

भू

+

कर्त्तरिमन्

भूमा

ब्रह्मा

तस्यापत्यम्

अण्

मन-न्तत्वात्

टेर्लोपः

)

विश्वकर्म्मा

इतिपुराणम्

(

यथा,

महाभारते

२२६

१२

।“ससर्ज्ज

यं

सुतपसा

भौमनो

भुवनप्रभुः

।प्रजापतिरनिर्द्देश्यं

यस्य

रूपं

रवेरिव