Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वेधाः (vedhAH)

 
Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

28,

पादेऽक्षराणि →

7

मात्राः →

12

सङ्ख्याजातिः

-

उष्णिक्

मात्रा-विन्यासः

दा

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

वेधाः,

[

स्

]

पुंलिङ्गम्

(

विदधातीति

वि

+

धा

+

“विधाञोवेध

।”

उणा०

२२४

इति

असिः

।वेधादेशश्च

सोपसर्गधातोः

)

ब्रह्मा

(

यथा,

रघुः

२९

।“तं

वेधा

विदधे

नूनं

महाभूतसमाधिना

।तथाहि

सर्व्वे

तस्यासन्

परार्थैकफला

गुणाः

)विष्णुः

इत्यमरः

(

शिवः

यथा,

हरिवंशेभविष्यपर्व्वणि

१५

१२

।“नमस्ते

शितिकण्ठाय

नीलग्रीवाय

वेधसे

)सूर्य्यः

इति

शब्दरत्नावली

पण्डितः

इतिविश्वः

श्वेतार्कवृक्षः

इति

शब्दचन्द्रिका

अनन्तपुत्त्रः

यथा,

--“इक्ष्वाकुर्ज्येष्ठदायादो

मध्यदेशमवाप्तवान्

।सुद्युम्नस्य

प्रतिष्ठानं

तस्य

पुत्त्रः

पुरूरवाः

नरिष्यतः

शुकाः

पुत्त्राः

शाकं

क्षत्त्रमुदाहृतम्

।नाभागस्याम्बरीषोऽभूत्

सक्षत्त्रं

पार्थिवं

ततः

कोष्टवे

वार्षकं

क्षेत्रं

रणवृष्टिर्ब्बभूव

।शर्यातेर्मिथुनन्त्वासीदनन्तो

नाम

विश्रुतः

सुकन्या

नाम

कन्या

या

पत्नी

यादवस्य

।अनन्तस्य

पुत्त्रोऽभूत्

वेधो

नाम

महाप्रभुः

।आनर्त्तविषये

तेन

पुरी

कुशस्थली

कृता

”इति

वह्रिपुराणे

सागरोपाख्याननामाध्यायः

(

प्रजापतिर्दक्षादिः

यथा,

कुमारे

१४

।“परतोऽपि

परश्चासि

विधाता

वेधसामपि

”त्रि,

मेधावी

इति

निघण्टुः

१५

विविध-कर्त्ता

यथा,

ऋग्वेदे

४३

१२

।“आ

वेधसं

नीलपृष्ठं

बृहन्तम्

।”“कीदृशं

देवं

वेधसं

विविधकर्त्तारम्

।”

इतितद्भाष्ये

सायणः

)