Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कारुः (kAruH)

 
Apte Hindi Hindi

कारुः

पुंलिङ्गम्

-

कृ

-

अण्

देवताओं

के

शिल्पी

विश्वकर्मा

कारुः

पुंलिङ्गम्

-

कृ

-

अण्

"कला,

विज्ञान"

Wordnet Sanskrit

Synonyms

कर्मकरः,

कर्मकारः,

श्रमिकः,

श्रमजीवी,

कारुः

(Noun)

यः

अन्यार्थे

कृतैः

श्रमैः

जीवति।

"कर्मकरः

उपकुल्यार्थे

खनति।"

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"

Kalpadruma Sanskrit

कारुः,

पुंलिङ्गम्

(

करोति

इति

“कृवापाजिमीति”

।उणां

उण्

)

विश्वकर्म्मा

इति

मेदिनी

(

भावे

उण

)

शिल्पम्

इति

हेमचन्द्रः

कारुः,

त्रि,

(

करोति

इति

कृ

+

उण्

उणां

)कारकः

(

यथा,

भट्टिः

२८

।“राघवस्य

ततः

कार्य्यं

कारुर्व्वानरपुङ्गवः

।सर्व्ववानरसेनानामाश्वागमनमादिशत्”

)शिल्पी

इति

मेदिनी

(

यथा,

कूर्म्मपुराणे

।“कारयित्वा

तु

कर्म्माणि

कारुं

पश्चान्न

वञ्चयेत्”

)