Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

तक्षकः (takSakaH)

 
Apte English

तक्षकः

[

takṣakḥ

],

[

तक्ष्

ण्वुल्

]

A

carpenter,

wood-cutter

(

whether

by

caste

or

profession

).

The

chief

actor

in

the

prelude

of

a

drama

(

id est, that is.

the

सूत्रधार

).

Name.

of

the

architect

of

the

gods.

Name.

of

one

of

the

principal

Nāgas

or

serpents

of

the

Pātāla,

son

of

Kaśyapa

and

Kadru

(

saved

at

the

intercession

of

the

sage

Āstika

from

being

burnt

down

in

the

serpent-sacrifice

performed

by

king

Janamejaya,

in

which

many

others

of

his

race

were

burnt

down

to

ashes

).

Apte 1890 English

तक्षकः

[

तक्ष्

ण्वुल्

]

1

A

carpenter,

wood-cutter

(

whether

by

caste

or

profession

).

2

The

chief

actor

in

the

prelude

of

a

drama

(

i.

e.

the

सूत्रधार

).

3

N.

of

the

architect

of

the

gods.

4

N.

of

one

of

the

principal

Nāgas

or

serpents

of

the

Pātāla,

son

of

Kaśyapa

and

Kadru

(

saved

at

the

intercession

of

the

sage

Āstīka

from

being

burnt

down

in

the

serpent-sacrifice

performed

by

king

Janamejaya,

in

which

many

others

of

his

race

were

burnt

down

to

ashes

).

Hindi Hindi

बढ़ई

(

पु

)

Apte Hindi Hindi

तक्षकः

पुंलिङ्गम्

-

तक्ष्+ण्वुल्

"बढ़ई,

लकड़ी

का

काम

करने

वाला"

तक्षकः

पुंलिङ्गम्

-

तक्ष्+ण्वुल्

सूत्रधार

तक्षकः

पुंलिङ्गम्

-

तक्ष्+ण्वुल्

"देवताओं

का

वास्तुकार,

विश्वकर्मा"

तक्षकः

पुंलिङ्गम्

-

तक्ष्+ण्वुल्

पाताल

के

मुख्य

नागों

अर्थात्

सर्पों

में

से

एक

Wordnet Sanskrit

Synonyms

तक्षकः

(Noun)

सः

नागः

यः

राज्ञे

परिक्षिताय

दष्टः।

"अगस्त्य-ऋषिणा

तक्षकस्य

प्राणाः

रक्षिताः

इति

मन्यते।"

Synonyms

तक्षकः,

तक्षा,

सूत्रधारः,

त्वष्टा,

काष्ठतक्षकः,

तष्टा,

स्थपतिः

(Noun)

यः

काष्ठात्

नैकानि

वस्तूनि

निर्माति।

"कुशलेन

तक्षकेण

एतद्

द्वारं

निर्मितम्।"

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"

Synonyms

तक्षकः

(Noun)

प्रसेनजितः

पुत्रः

"तक्षकस्य

उल्लेखः

कोशे

वर्तते"

Synonyms

तक्षकः

(Noun)

एकः

वृक्षः

"तक्षकस्य

उल्लेखः

कोशे

वर्तते"

Tamil Tamil

தக்ஷக:

:

தச்சன்,

விஸ்வகர்மா,

தக்ஷகன்

என்னும்

பாம்பு.

Kalpadruma Sanskrit

तक्षकः,

पुंलिङ्गम्

(

तक्षतीति

तक्ष

+

ण्वुल्

)पातालस्थाष्टनागान्तर्गतनागविशेषः

कश्य-पात्

कद्रुगर्भे

जातः

इन्द्रसखः

अस्य

वासःखाण्डववने

आसीत्

अयं

परीक्षितं

दष्टवान्

।इति

श्रीभागवतम्

(

अयं

हि

क्षपणकरूपधारीउतङ्कस्य

मुनेर्गुरुदक्षिणार्थमानीते

कुण्डलेऽपहृत्य

नागलोकं

गतवान्

यथा,

महा-भारते

१२७

।“तस्य

तंक्षको

दृढमासन्नः

तं

जग्राह

गृहीत-मात्रः

तद्रूपं

विहाय

तक्षकस्वरूपं

कृत्वासहसा

घरण्यां

विवृतं

महाविलं

प्रविवेश

तक्ष

तनूकरणे

+

“क्वुन्

शिल्पिसंज्ञयोः

।”

उणां

।२

३२

इति

क्वुन्

)

त्वष्टा

इत्यमरः

।३

विश्वकर्म्मा

इति

शब्दरत्नावली

द्रुमभेदः

इति

हेमचन्द्रः

सूत्रधारः

इत्य-मरटीकासारसुन्दरी

(

स्वनामख्यातः

प्रसेन-जित्-पुत्त्रः

यथा,

भागवते

१२

।“ततः

प्रसेनजित्

तस्मात्

तक्षको

भविता

पुनः

”छेदके,

त्रि

यथा,

रामायणे

८०

।“तथा

वर्द्धकयश्चैव

मार्गिणो

वृक्षतक्षकाः

)