Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अब्जयोनिः (abjayoniH)

 
Apte Hindi Hindi

अब्जयोनिः

पुंलिङ्गम्

अब्जः-योनिः

-

ब्रह्मा

के

विशेषण

E Bharati Sampat Sanskrit

(

पुं

)

अब्जं

विष्णुनाभिकमलं

योनिः

उत्पत्तिस्थानं

यस्य

ब्रह्मा,

चतुर्मुखः,

धाता

‘धाताऽब्जयोनिर्द्रुहिणः’

अमरः।

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Kalpadruma Sanskrit

अब्जयोनिः,

पुंलिङ्गम्

(

अब्जं

विष्णुनाभिपद्ममेव

योनि-रुत्पत्तिस्थानं

यस्य

सः

)

विधाता

ब्रह्मा

इत्य-मरः